Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 173
________________ १६४ अज्ञातनामकाष्ठासंघभुक्ताचार्यकृता mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm..r ततः कार्ये लघु लगतु आत्मानं ध्यायतु यः निरालंवः । अथ काष्ठो अथ मूलः संकल्पविकल्पकं त्यजत ॥ १९ ॥ संघो कोवि ण तारइ कटो मूलो तहेव णिप्पिच्छो। अप्पा तारइ अप्पा तह्मा अप्पा विझाएहि ॥२०॥ संघः कोपि न तारयति काष्ठो मूलः तथैव नि:पिच्छः । आत्मा तारयति आत्मानं तस्मात् आत्मानं अपि ध्यायत ॥ २० ॥ अप्पाझाणेण फुडं सिद्धा अरुहाइ सयलकेवलिणो। तं झायहु अविलंबहु मणिरोहो करिवि णियमेण ॥ २१ ॥ आत्मध्यानेन स्फुटं सिद्धा अर्हतः सकलकेवलिनः । तं ध्यायत अविलम्ब मनोरोधः कृत्वा नियमेन ॥ २१ ॥ अरहंतो अ समत्थो तारण लोयाण दीहसंसारे। मग्गुद्देसणकुसलो तरंजमग्गलग्गयर ॥२२॥ अर्हन् च समर्थः तारणे लोकानां दीर्घसंसारे। मार्गोद्देशनकुशलः तरंड .............. ॥ २२ ।। पिच्छहु अरुहुद्देवो पच्छरघडिवि दरिसए मग्गो। आसणझाणटाणे अप्पा आराहणं कुणंतोवि ॥ २३ ॥ पृच्छतु अर्हदेवः प्रस्तरघटितोपि दर्शयेत् मार्ग। आसनध्यानस्थाने आत्मा आराधनां कुर्वन्नपि ॥ २३ ॥ गुरुदेवतच्चकारणु अकला जे जीव इत्थ संसारे। जाहिं कला अप्पाणे ताहांप परेण किं कज्जं ॥२४॥ गुरुदेवतत्त्वकारणं अकला ये जीवा अत्र संसारे । येषां कला आत्मने तेषामपि परेण किं कार्यं ॥ २४ ॥ आयमपुराणचरिया पाहुडसिद्धंतसारअण्णुलग्गा। तह जह झायइं अप्पा तरंति भवसायरे णूणं ॥२५॥ आगमपुराणचरितप्राभूतसिद्धांतसारानुलग्नाः। तथा यथा ध्यायति आत्मानं तरंति भवसागरे नूनं ॥ २५॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186