Book Title: Tattvanushasanadi Sangraha
Author(s): Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 149
________________ १४० श्रीचंद्रकृता मुंच परिग्रहवृन्दमशेषं चारित्रं पालय सविशेष । कामक्रोधनिपीलनयंत्रं ध्यानं कुरु रे जीव ! पवित्रं ॥ २१ ॥ मुंच विनोदं कामोत्पन्नं पश्य शिवं त्वं शुभसंपन्न । यास्यसि मोक्षं प्राप्यसि सौख्यं कृत्वा शुक्लं ध्यानं सख्यं ॥२२॥ आशावसनवसानो भूत्वा कामोपाधिकषायान् हित्वा । गिरिकंदरगहनेषु स्थित्वा कुरु सद्ध्यानं ब्रह्म विदित्वा ॥२३॥ यमनियमासनयोगाभ्यासान् प्राणायामप्रत्याहारान् । धारणध्येयसमाधीन धारय संसाराब्धेर्जीवं तारय ॥ २४॥ अर्हसिद्धमुनीश्वरसाक्षं चारित्रं यदुपात्तं दक्षं । तत्त्वं पालय यावज्जीवं संसारार्णवतारणनावं ॥ २५ ॥ सावधिवस्तुपरित्यजनं यत् रक्षय शुद्धमनाः शुद्धतत् । औदास्यं शाम्यं संपालय आशादासीसंग वारय ॥ २६ ॥ पर्यकादिविधेरभ्यासं यत्नतया कुरु योगाऽभ्यास । दुर्धरमोहमहासितसर्प कीलय बोधय मर्दय दर्प ॥ ॥ २७ ॥ पूरककुंभकरेचकपवनैः संसाधनदाहनदहनैः । कृत्वा निर्मलकायं पूर्व त्वं यदि वांछास मोक्षमपूर्व ॥ २८ ॥ घ्राणविनिर्गतपवनसमूहं रुधित्वा स्फेटय कलिनिवहं । दशमद्वारि विलीनं कुरु तं लभसे केवलबोधमनंतं ॥ २९ ॥ हृदयादानीय च नाभिं प्रति वायुं तदनु च तं पूरयति। योगाभ्यासचतुरयोगांद्राः पूरकलक्षणमाहुरतंद्राः ॥ ३० ॥ नाभिसरोजे पवनं रुध्वा स्थिरतरमत्र नितांतं बद्वा। पूर्णकुंभवनिर्भररूपं कथयति योगी कुंभकरूपं ॥ ३१ । निस्सारयति शनैस्तं कोष्टात् पवनं यो योगीश्वरवचनात् । रेचकवातं योगी कथयति यो जीवान् मोक्षं प्रापयति ॥ ३२॥ १ शैलगुहादिनिर्जनस्थानेषु २ पूरककुम्भकरेचकानि वायुनामानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186