Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch

View full book text
Previous | Next

Page 709
________________ 640 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे .. आनन्ददायिनी अधिहृदयगुहं मे वासमासाद्य नित्यम् व्यलिखदखिलमर्थं माद्यमुक्तासरस्य । इति को(कु)शिककुलजलनिधिसुधाकरस्य निगमान्त(निगमशिखरपर)विद्याकुमुदिनीसंमोद(दिनीनिशा)करस्य वेदान्ताचार्यस्य भागिनेथेन वत्सकुलतिलक(वत्सकुलकलशजलधिकौस्तुभ) श्रीनृसिंहगुरुतनयेन नृसिंहदेवेन विरचितायां सर्वार्थसिद्धिव्याख्यायां आनन्ददायिन्यां जड द्रव्यसरः प्रथमः ॥ - - - भावप्रकाश प्राचीनमेव पन्थानमनुरुन्धानाः कविचक्रवर्तिनः काणादाक्षपाददर्शने निरवशेषमेवाकुलीकृत्य जगतोऽनिर्वचनीयत्वं स्थापयामासुः । आचार्याश्च जैमिनिव्यासाशयानुरोधेन तदर्शनपरिष्करणेन जगतस्सत्यतां प्रत्यनैषुः । तत्र सर्वार्थसिद्धिः परमतनिरसनप्रधाना । न्यायपरिशुद्धिन्यायसिद्धाञ्जने तु स्वमतस्थापनप्रधाने इति विवेकः । स्वतन्त्रस्तन्त्रेषु कच निगमचूडागुरुमणिः क नाधीती शास्त्रे वचिदपि यथावन्मितमतिः । स्वयं पङ्गोमूर्ध्नि प्रबलतरगङ्गाझरसमो दृढाभक्तावस्मिन् गुरुवरकटाक्षः प्रपतति ॥ इति श्री लक्ष्मीहयग्रीव दिव्यपादुकासेवक श्रीमदभिनव रङ्गनाथ ब्रह्मतन्त्र परकाल यतिकृते लघुनि सर्वार्थसिद्धिटिप्पणे भावप्रकाशे जडव्यसरः प्रथमः

Loading...

Page Navigation
1 ... 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746