Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch
View full book text
________________
643
21
19
23
34 15 मात्रत्वेन
17-18 (एतेनेत्यादि+आहुरित्यन्तं) पुस्तकान्तरे न दृश्यते
22 इति भावत्कं वचनं । तथा च 35 10-11 तस्यापि रूपादिलक्षणत्वेन
12 संघातापेक्षायामनवस्थेत्यर्थः 12.13 (तथाच+भावः इत्यन्तं) कोशान्तरे न दृश्यते
14. रूपरससंघातावच्छेदेन.. 87 11 एवं द्वित्रिस्वभावभाग्भिः I
द्वित्रिचतुस्खभावभाग्भिः If भेदग्रहेणारोपासंभवा
नापि पित्तविवर्तत्वं तस्य 40 13 न हि विरोधमात्रेणं 428 यथा पुटपाकाभ्यासेन
केचित्तु सर्वार्थसिद्धिमेवं व्याचख्युः
तत्र हेतुः तदिहेति 24 ङ्गीकारेणायं बाध्यत इति बाध्यबाधकभाव 45 16 तथा दृष्टे नियमाञ्चेति 46 10 कात्स्न्येन तज्ञानादज्ज्ञाताकाराभावान भ्रमः
समये शतदूषण्यां प्रपञ्चयिष्यते तत्रानुसन्धेयम् 478 भास्करीयैः कौमारिलैश्च इति केचित् 49 13 अन्वयव्यतिरेकबलात् प्रत्यक्षादिप्रमाणबलाच 50 21-22 किंश्चेति अयं भेदः
22 ग्राह्यभेदाध्यासहेतुः उत सत्तयेति 17 चक्षुरादीनामपि दोषत्वे 20 ग्राहकेन्द्रियभेदस्य
बुद्धिष्वेवेति-योगाचार 18-19 गृह्यते ; अल्पावयवप्रवेशकृतमेव
21 तृणादिवस्तुन्यनुकूलत्वं कल्प्यत इति 56 8 मिथ्यात्वं साधयितुं शक्यमित्यत्राह ___12 स्यैकत्वाद्धि तदभिन्न
20
22

Page Navigation
1 ... 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746