Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch

View full book text
Previous | Next

Page 714
________________ 11 13 12 645 पृ. पं. 737 दनं निर्धर्मकशब्दवाच्ये तदवाच्यत्वप्रतिपादनात् ज्ञानमात्र 76 15 नन्वेवमपि जातिगुणक्रियादिशब्देषु का गतिः? धर्म्यु पस्थापकाभावेन तस्य धर्मी कथं विशेषः ?। तत्र चेत् स्वयं विशेषः स एव सर्वत्रास्तु इत्यस्वरसा दाह--निष्कर्षप्रयोगेष्विति 77 10 ननु पुनरपि धर्मधर्मिभावानुपपत्तिमाशङ्कय समाधा __ नमयुक्तं पूर्वमेव समाहितत्वादित्याशङ्कय. 788 पाभावविषयतया तया अभावो निश्चीयतां रभावमवस्थाप्याभावेन सत्त्वं विरुणद्धीत्यत्राह82 14 अन्यतरपरित्यागो वा परिशेषो वा स्यादिति स्वविशिष्टवृत्तित्वं तव विरुद्धव्याप्तिकं नन्विति प्रश्नोपलक्षणम् 89 22 दूषणस्य स्वव्याघातकत्वमेव दर्शयति 91 18 विप्रतिपत्तिनिरासात्तत्र 92 18 वा बाह्येन्द्रियग्राह्यत्वे तन्त्रम् 93 15 न तत्परिपन्थीति भावः प्राबल्योपपादकमविशे 97 16 विषयत्वेन व्यवहारः तद्वदपि 996 तस्याध्यवसायादेः शास्त्रेषु तद्धर्मतया व्यपदेशः कथमित्यत्राह त्वाद्यैरप्रत्यक्षधर्मैश्शास्त्रवेद्यत्वं सिद्धम् 17-20 न्यायादिति भावः । ननु प्रकृत्यादीनामप्रत्यक्षत्वे 100 8 तेषु सर्वतत्वकारणत्वं प्रकृतिलक्षणम् 105 12 प्रतीतेस्तत्तद्गुणे 15 इत्यभेदव्यवहार 108 24 साध्यते आहोस्वित् सर्वगुणवृत्तिसर्वजातिमद्रणत्वं 112 4 तत्रति अत्र महदादि सकारणकमित्येव साध्यम् 117 13 रन्यथासिद्धकादाचित्क (रन्यथासिद्धार्थकादाचि 17 13

Loading...

Page Navigation
1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746