Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch

View full book text
Previous | Next

Page 715
________________ 646 331 12-13 तर्हि ऐक्यबुद्धिः व्यवहारश्च कथमित्यत्राह-निर __ न्तरोत्पन्नेति 14 ऐक्यरूपसामानाधिकरण्यबोधभेद इत्यर्थः। बाध. काभावे समानाधिकरणव्यवहारहेतोबाँधस्य स मानाधिकरणत्वनियमादित्यर्थः 332 12-13 ननु स्मृतिविषयस्य दृशिकर्मभेदाग्रहादुभयकर्मवि शिष्टकर्मत्वव्यवहार इति 335 18 ननु विनिगमकाभावात् संस्कारस्यैव प्राधान्यमस्तु ततश्च तजन्यतया केवलं स्मृतित्वमेवास्त्विति शङ्कां परिहरति-अत एवेति । 337 16 तद्दारा चानुपयुक्तत्वादित्यर्थः 338 11-13 ल्यब्लोपे पञ्चमी । ननु ज्ञानं स्वसमानकालिकत्वेन 17-18 यथा प्राभाकरपक्षे भ्रमस्थलीयरजतस्मृतिः 342 9-10 सहशब्दस्य साहित्यार्थकतया तदुपरि भावप्रत्यया सांगत्यमाशङ्कयाह12 तस्य भावस्साह्यमिति वा स्वार्थिको वेति न दोषः तदेवाह348 15 चत्वारः प्रत्यया हेतव इत्यङ्गीकृतमित्यर्थः 361 15 संकोचो युक्त इत्यधिकविषयस्य संकोचरूपबाधो युक्तः प्रत्यक्षे हि रजत भ्रमस्य 369 9 प्रयोगे हेत्वसिद्धया ध्वंसो हेतुनिरपेक्षः 10 प्रयोगस्य तन्मतानुसारेणोहः कर्तव्यः 372 12-13 मूलस्यायमर्थ इत्यादि क्षणिकमिति इत्यन्तं पति द्वयं पुस्तकान्तरे नास्ति 373 14 जन्यत्वाभावादिति भावः 381 15 ननु क्षणिकवादे पाकविक्षेपादिवासना 398 17 सान्वयविनाशसाधनस्य द्रव्यनित्यताव्यवस्थापना र्थस्य कथमत्र सङ्गतिरित्याशङ्कय प्रसङ्गसङ्गति रित्याह-इह चेति 17-18 ननु क्षणिकत्वसाधनं बाधितं द्रव्यस्वरूपस्य निर

Loading...

Page Navigation
1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746