SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ 646 331 12-13 तर्हि ऐक्यबुद्धिः व्यवहारश्च कथमित्यत्राह-निर __ न्तरोत्पन्नेति 14 ऐक्यरूपसामानाधिकरण्यबोधभेद इत्यर्थः। बाध. काभावे समानाधिकरणव्यवहारहेतोबाँधस्य स मानाधिकरणत्वनियमादित्यर्थः 332 12-13 ननु स्मृतिविषयस्य दृशिकर्मभेदाग्रहादुभयकर्मवि शिष्टकर्मत्वव्यवहार इति 335 18 ननु विनिगमकाभावात् संस्कारस्यैव प्राधान्यमस्तु ततश्च तजन्यतया केवलं स्मृतित्वमेवास्त्विति शङ्कां परिहरति-अत एवेति । 337 16 तद्दारा चानुपयुक्तत्वादित्यर्थः 338 11-13 ल्यब्लोपे पञ्चमी । ननु ज्ञानं स्वसमानकालिकत्वेन 17-18 यथा प्राभाकरपक्षे भ्रमस्थलीयरजतस्मृतिः 342 9-10 सहशब्दस्य साहित्यार्थकतया तदुपरि भावप्रत्यया सांगत्यमाशङ्कयाह12 तस्य भावस्साह्यमिति वा स्वार्थिको वेति न दोषः तदेवाह348 15 चत्वारः प्रत्यया हेतव इत्यङ्गीकृतमित्यर्थः 361 15 संकोचो युक्त इत्यधिकविषयस्य संकोचरूपबाधो युक्तः प्रत्यक्षे हि रजत भ्रमस्य 369 9 प्रयोगे हेत्वसिद्धया ध्वंसो हेतुनिरपेक्षः 10 प्रयोगस्य तन्मतानुसारेणोहः कर्तव्यः 372 12-13 मूलस्यायमर्थ इत्यादि क्षणिकमिति इत्यन्तं पति द्वयं पुस्तकान्तरे नास्ति 373 14 जन्यत्वाभावादिति भावः 381 15 ननु क्षणिकवादे पाकविक्षेपादिवासना 398 17 सान्वयविनाशसाधनस्य द्रव्यनित्यताव्यवस्थापना र्थस्य कथमत्र सङ्गतिरित्याशङ्कय प्रसङ्गसङ्गति रित्याह-इह चेति 17-18 ननु क्षणिकत्वसाधनं बाधितं द्रव्यस्वरूपस्य निर
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy