SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ 647 म्वयविनाशाभावादित्याशङ्कय सौगतैर्निरम्वयविनाशस्साधितः तं प्रतिक्षिपतीत्याह-इहेतीति केचिदाहुः 398-18, 399-17 प्रतिसयानिरोधः-प्रत्यक्षतया स्फुटमुपलभ्य मानः पटादेः प्रध्वंसः। अप्रतिसङ्खयानिरोधः स्फुटतरप्रकाशरहिताः पूर्वदीपादिनाशादयः अत्र परोक्तं संवादयति-स निरन्वयेति । स्स्यादिति । धर्मो धर्मी वा पूर्वसङ्घातभागो वा यद्भावेन 408 17-20 न स्यात् । द्वितीयेऽनवस्था । सम्बन्धस्यासम्ब द्धत्वे तन्मूलक 412 14-16 कार्योत्पादे विलम्बाभावदिति भावः । किं कारण. मात्रस्य 415 18 कारणनियमो न सिध्येत् पूर्वत्वाविशेषादित्यर्थः. 416 19-20 तथा सत्यनियतोमृत्पिण्डान्तरजन्यः घटः पटो वा. 4225 तथाच सत एव कारणत्वं नासत इत्यर्थः । तदुक्त मन्यदपि 4247 अन्तर्भावितेति खण्डने एवं व्याख्यातम्-अन्तर्भूतं सत्त्वं यदि कारणत्वं तदा स्वविशिष्ठे स्ववृत्तिरंशतः स्वाश्रयत्वमापादयति । विशिष्टस्यार्थान्तरत्वेऽपि स्वस्मिन् ववृत्तित्वव्यतिरेकवत् स्वविशिष्टे स्ववृत्तित्वव्यतिरेकनियमदर्शनात् न सैव सत्ता तस्मिन् । अन्यस्यास्तस्या विशिष्टवृत्तित्वाभ्युपगमे तामनिवेश्य कारणमभ्युपगन्तुःसवेथैवासत् कारणं पर्यवस्यति । अपरापरसत्तानिवेशादपर्यवसानमेव । न च सत्ताभेदानन्त्यमस्त्येवेत्यपि पादप्रसारिकानिस्ताराय। सत्ताभेद हि सद्बुद्धिव्यवहारानुगमार्थलचिनः प्रथममपि सत्ता न स्यादिति वृद्धिमिष्टवतो मूलमपि ते नष्टमिति हा कष्टतरम्। न च स्वरूपानु(रूपसत्तोप)गमाय स्वस्ति! भिन्नानप्यनुगतबुद्धयाद्याधा
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy