SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ पू. पं. 648 443 444 14 नपदेऽभिषिञ्चता त्वया हि जातिमात्राय जलाञ्जलिर्वितीर्येत । माभूदनुगतिः स्वरूपसत्त्वस्येति वदन् तद्गर्भिणीं कारणतां कथमनुगमयितासीति । अयं भावः -- स नानात्वायोगादन्तर्भावित . कारणं सत्त्वविशिष्टं कारणं चेत् सत्त्वस्यापि कारणकोटिप्रवेश इति यावत् । तथा सति असतसत्त्वे विशिष्ठे वा स्वात्मनि स्ववृत्तेविरोधेन सत्त्वाभावादसतः कारणत्वमायातमित्यर्थः । नान्तर्भावितेति - सत्त्वाविशिष्टस्य कारणत्वं चेत् ततस्तस्मादसतः कारणत्वं स्पष्टमित्यर्थः • 17-19 व्यवस्थाप्यमिति भावः । तत्र युक्तिमाह-इत्यर्थः । तत्र हेतुमाह - ओषधलमानीति । न हि लोमान्यौषधानि ! न व तेषां तत्र लयः । अनपियद्भिः–लयमप्राप्नुवद्भिः ॥ ३५ ॥ 453 18-20 इत्यादि सांख्यसप्तत्या दशानां बाह्यत्वोक्तौ परिशिष्य त्रिविधस्याभ्यन्तरत्वं सिध्यतीति भावः । वाचनिकमपि त्रित्वं सप्तत्युक्तमित्याह - अन्तः करणमिति 458 9459-11 ननु यथा इन्द्रियाणि तन्मात्रेष्विति पाठो यथा मनसः पाठः तथा सव ? बुद्ध्यादेः पाठः । अहङ्कारस्य महतश्च पाठो महतोऽहङ्कार इति न शक्यं तैर्बुद्धयादेरिन्द्रियत्वस्यानभ्युपगमात् वस्तुत इति इन्द्रियाणां सृष्टिप्रतिपादकोपबृंहणेषु इन्द्रियाणि दशैकंच इति परिगणना चक्षुश्रोत्रेत्यादि विशेषकीर्तनाच्च महदहङ्कारयोस्तत्वभूतयोः पाठसत्त्वेऽपि तयोस्सद्वारकाद्वारकेन्द्रियोत्पादकयोः करणत्वाभावाच्च न तद्बलादप्यन्तःकरणभेदासिद्धिः इन्द्रियादिष्वनन्तर्गतचितस्य नत्वान्तरत्वापाताच्च । नन्वयमेवाहङ्कार
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy