Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch
View full book text
________________
647
म्वयविनाशाभावादित्याशङ्कय सौगतैर्निरम्वयविनाशस्साधितः तं प्रतिक्षिपतीत्याह-इहेतीति
केचिदाहुः 398-18, 399-17 प्रतिसयानिरोधः-प्रत्यक्षतया स्फुटमुपलभ्य
मानः पटादेः प्रध्वंसः। अप्रतिसङ्खयानिरोधः स्फुटतरप्रकाशरहिताः पूर्वदीपादिनाशादयः अत्र परोक्तं संवादयति-स निरन्वयेति । स्स्यादिति ।
धर्मो धर्मी वा पूर्वसङ्घातभागो वा यद्भावेन 408 17-20 न स्यात् । द्वितीयेऽनवस्था । सम्बन्धस्यासम्ब
द्धत्वे तन्मूलक 412 14-16 कार्योत्पादे विलम्बाभावदिति भावः । किं कारण.
मात्रस्य 415 18 कारणनियमो न सिध्येत् पूर्वत्वाविशेषादित्यर्थः. 416 19-20 तथा सत्यनियतोमृत्पिण्डान्तरजन्यः घटः पटो वा. 4225 तथाच सत एव कारणत्वं नासत इत्यर्थः । तदुक्त
मन्यदपि 4247
अन्तर्भावितेति खण्डने एवं व्याख्यातम्-अन्तर्भूतं सत्त्वं यदि कारणत्वं तदा स्वविशिष्ठे स्ववृत्तिरंशतः स्वाश्रयत्वमापादयति । विशिष्टस्यार्थान्तरत्वेऽपि स्वस्मिन् ववृत्तित्वव्यतिरेकवत् स्वविशिष्टे स्ववृत्तित्वव्यतिरेकनियमदर्शनात् न सैव सत्ता तस्मिन् । अन्यस्यास्तस्या विशिष्टवृत्तित्वाभ्युपगमे तामनिवेश्य कारणमभ्युपगन्तुःसवेथैवासत् कारणं पर्यवस्यति । अपरापरसत्तानिवेशादपर्यवसानमेव । न च सत्ताभेदानन्त्यमस्त्येवेत्यपि पादप्रसारिकानिस्ताराय। सत्ताभेद हि सद्बुद्धिव्यवहारानुगमार्थलचिनः प्रथममपि सत्ता न स्यादिति वृद्धिमिष्टवतो मूलमपि ते नष्टमिति हा कष्टतरम्। न च स्वरूपानु(रूपसत्तोप)गमाय स्वस्ति! भिन्नानप्यनुगतबुद्धयाद्याधा

Page Navigation
1 ... 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746