Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch

View full book text
Previous | Next

Page 718
________________ पृ. पं. 467 9 468 467-20, 468-14 तमुत्क्रामन्तमिति - उत्क्रान्तिश्शरीराद्वहिर्निगमनम् । विशेषतो दृश्यत इति-- विशेषतोऽणुत्वं श्रुत्या प्रतिपाद्यते इत्यर्थः । दृश्यते त्वित्यादि श्रौतव्यवहारानुरोधेन दृशिप्रयोगः । ननु मध्यमपरिमाणसाधकाभावादणुत्वमित्यत्राह -तथा 469 12 सतीति 22-23 अन्यथा — अत्यन्ताणुत्वाङ्गीकारे । मध्यमपरिमाणे इयमन्यथानुपपत्तिः प्रमाणमिति भावः । मनसस्त्विति परोक्तम्- गौतमोक्तं मनसो लिङ्गं अणुत्वेपि लिङ्गमित्यर्थः 17 649 470 18 इति भाष्ये अहङ्कारस्योत्कृष्टजनावमाननरूपकरणत्वोक्तेः मनोऽतिरिक्तमप्यन्तःकरणमभिमतमित्यत्राह - अयमेव त्विति । अ. नार्थमन्तः करणस्य बुद्धिविशेषहेतुत्वं भवतीत्यर्थः । तत्र हेतुः - अन्वारुह्येति ननु कारिकायामिन्द्रियमात्रस्य सूक्ष्मत्वसाधनमयु क्तम् सर्वत्र विभुत्वप्रतिपत्त्यभावादित्यत्राहतदिति 23 471 18 क्रमिकधीवदिति । यद्वा रूपधीर्न रसधजन्मसमानकालिकजन्मा रूपगोचरजन्य साक्षात्कारत्वात् संमवदिति प्रत्येकं वाऽनुमानमित्यर्थः साधीय इति - शरीर एव स्थानान्तरसंचारिणोऽवयवत्वं न संभवति । शरीरावयवस्य यथास्थानत्वात् । तथा च तस्यैव मनस्त्वोपपत्तेस्ततोऽतिरिक्तस्य कल्पनं व्यर्थमित्यर्थः त्पत्तिप्रसङ्ग इत्यर्थः । गौरवं चेति रित्यर्थः । यद्वा आप्यायकभूतानां यो विसर्पः स एव तदिन्द्रियस्य वृत्तिरित्यर्थ इत्याहचारैरिति

Loading...

Page Navigation
1 ... 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746