Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch
View full book text
________________
651
490
2
पृ. पं. 478 21 चक्षुरादिवृत्तेरपित्व(वृत्तेस्त्वयाऽपिप्रत्यक्षत्वानङ्गी
काराद्यानिकल्पनस्यानुपलम्भबाधादिति भावः।
योग्येति 486 13 निष्क्रमणेति । गौरवमेवोपपादयति-अनिष्क्रान्त
मेवेति 489 19 शब्दग्रह इति नियतप्रवेशनियमाभावादित्यर्थः ;
अन्यथा . . . बुद्धयन्तरमेवोपपादयति-दूरस्थता समानेति -
पश्चात्सन्निहितापेक्षया पश्चात् दूरगतस्येत्यर्थः I. . बुद्धयन्तरमेवोपपादयति-दूरस्थता तादृशेति । . पश्चात्ससन्निहितापेक्षया दूरस्थस्य पश्चाद्रह
इत्यर्थः II. 491 16 विरोध इति चेत् समुदायरूपधर्म्यतिवर्तित्वस्य
विवक्षितत्वादिति भावः 22 भिघातरूपसंक्षोभो दृश्यते; स न स्यात् . 496 16 ननु वियति विरला चन्द्रिकेत्यत्र विरलसंस्थान
श्चन्द्रिकावयवसंघो वियच्छब्दार्थः । तत्र चन्द्रिकाप्रतीतिर्वने वृक्षप्रतातिन्यायेन स्यादित्यत्राह--
वैरल्यदर्शनमपीति त्राह भाष्ये इति । ननु प्रत्ययस्यापरोक्ष्यमसिद्धं; गगनस्यन्द्रियग्राह्यत्वसंदेहे तत्प्रत्ययस्यापि प्रत्य
क्षत्वसंदेह एवेत्यत्राह-अयं भाव इति __यद्यात्मनो रूपसंवलितत्वाञ्चाक्षुषत्वमापद्यते; तदा
502 16
503 16
17 परिमाणादेस्त्वया प्रत्यक्षत्वोक्तौ रस . . . 18 ___पादनं समानम् ; यदि कथंचित्समाधानं तदप्यत्र
समानमित्यर्थः 512 14 वमित्यर्थः । आये विकल्पे तुच्छत्वमेव निस्स्वभा
वत्वमुतान्यन्निस्स्वभावत्वम् ? इति विकल्पं मनसि कृत्वाऽऽद्ये सिद्धसाधनमिति दूषणं मनासि

Page Navigation
1 ... 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746