Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch
View full book text
________________
पृ. पं.
13
60
62 6
63
7583
64 13
66 15
""
16
644
"
अत्र पुस्तकान्तरे प्रत्यभिज्ञाश्लोक एव च न प्रमाणोपम्यासः । उक्तरीत्या प्रत्यभिशोपपादनात् ; 'क्षीणानि चक्षुरादीनि + वर्णप्रत्यवभासनात्' इति बौद्धपठितप्रमाणदूषणं निरस्तं द्रष्टव्यम् इत्यन्तं पाठान्तरं पूर्वश्लोकव्याख्यागततया ज्ञायते ; द्रष्टव्यं इत्यतः ॥ ८ ॥ इतिश्लोकसंख्यादर्शनात् । ततश्च'ननु धर्मो निर्धर्मकश्चेदित्यादिना धर्मस्य सधर्मकत्वं प्रतिपाद्यत इति प्रतीयते ; तदनुपपन्नं द्रव्यस्यैव साधनीयत्वात् तस्य च पूर्वमेव साधितत्वता इत्याशङ्कथ परोक्तदूषणनिरासाभावे साधितमप्यसाधितप्रायमित्याह - एवमिति' इत्युत्तरश्लोकव्याख्याsaतारिकास्ति
नन्विति । हेतुधर्मस्य धूमवत्त्वस्य साध्यधर्मस्य अग्निमत्त्वस्य तदाश्रयस्य च पर्वतस्यावश्यम्भावादित्यर्थः
• हेतु विद्वाख्यो बौद्धग्रन्थविशेषः साध्यधर्मविशिष्ट धर्मी पक्षः । तद्धर्मो धूमादिः व्याप्तः । स त्रिविधः कार्यस्वभावानुपलब्धिभेदेन ननु धर्मो निर्धर्मकश्चेदित्यत्र धर्मस्सधर्मको न वेति विकल्पः । तत्र कोटिप्रसिद्ध्यप्रसिद्धिभ्यां व्याघात
इत्यत्राह -
ननु प्रमेयत्ववत् सकलधर्मवर्ति
धर्मत्वं स्वयमेव
अन्यथा तस्यैकस्य सकल
निर्धर्मकत्व स्वीकार इति कचिदपि धर्मान्तरेण
67 10
69
8
70 8-9 शब्दे च इदन्त्वेन
9
निर्देशात्
72 10
मादाय स्वलक्षणस्यैव निर्धर्मकस्य वाच्यत्वं भवेदिति अवाच्यत्वासिद्धान्तविरोधोऽपीति भावः

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746