________________
पृ. पं.
13
60
62 6
63
7583
64 13
66 15
""
16
644
"
अत्र पुस्तकान्तरे प्रत्यभिज्ञाश्लोक एव च न प्रमाणोपम्यासः । उक्तरीत्या प्रत्यभिशोपपादनात् ; 'क्षीणानि चक्षुरादीनि + वर्णप्रत्यवभासनात्' इति बौद्धपठितप्रमाणदूषणं निरस्तं द्रष्टव्यम् इत्यन्तं पाठान्तरं पूर्वश्लोकव्याख्यागततया ज्ञायते ; द्रष्टव्यं इत्यतः ॥ ८ ॥ इतिश्लोकसंख्यादर्शनात् । ततश्च'ननु धर्मो निर्धर्मकश्चेदित्यादिना धर्मस्य सधर्मकत्वं प्रतिपाद्यत इति प्रतीयते ; तदनुपपन्नं द्रव्यस्यैव साधनीयत्वात् तस्य च पूर्वमेव साधितत्वता इत्याशङ्कथ परोक्तदूषणनिरासाभावे साधितमप्यसाधितप्रायमित्याह - एवमिति' इत्युत्तरश्लोकव्याख्याsaतारिकास्ति
नन्विति । हेतुधर्मस्य धूमवत्त्वस्य साध्यधर्मस्य अग्निमत्त्वस्य तदाश्रयस्य च पर्वतस्यावश्यम्भावादित्यर्थः
• हेतु विद्वाख्यो बौद्धग्रन्थविशेषः साध्यधर्मविशिष्ट धर्मी पक्षः । तद्धर्मो धूमादिः व्याप्तः । स त्रिविधः कार्यस्वभावानुपलब्धिभेदेन ननु धर्मो निर्धर्मकश्चेदित्यत्र धर्मस्सधर्मको न वेति विकल्पः । तत्र कोटिप्रसिद्ध्यप्रसिद्धिभ्यां व्याघात
इत्यत्राह -
ननु प्रमेयत्ववत् सकलधर्मवर्ति
धर्मत्वं स्वयमेव
अन्यथा तस्यैकस्य सकल
निर्धर्मकत्व स्वीकार इति कचिदपि धर्मान्तरेण
67 10
69
8
70 8-9 शब्दे च इदन्त्वेन
9
निर्देशात्
72 10
मादाय स्वलक्षणस्यैव निर्धर्मकस्य वाच्यत्वं भवेदिति अवाच्यत्वासिद्धान्तविरोधोऽपीति भावः