Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch
View full book text
________________
पृ.
24
पं.
5
11
12
14
642
29 4
30 13
32 13
33 12
15
34 12
चक्षुराद्येकै केन्द्रियग्राह्यास्त एव पृथिव्यादित्वेन व्यव हियन्ते रूपरसगन्धस्पर्शशब्दाः पञ्श्चेति वात्सीपुत्रानुसारिणी वैभाषिका बदन्ति
नच पश्चा
तथापि ग्राहकभेदस्यावश्यकत्वादेक एव धर्मी भवतु न तु ग्राह्यभेद इति वाच्यम्; तथा सति अन्धस्यापि रूपग्रहणप्रसङ्गात् । तथा च ग्राह्यैक्येऽपि व्यञ्जकभेदात् मुखे मलिनत्वदीर्घत्वादिव्यवहारवत् धर्मिण्येव रूपत्वादिव्यवहारोऽस्तु धर्मा न सन्तीत्याहुः इत्यवगन्तव्यमित्याहुः रूपादय इत्युपक्रमात् वात्सी - वैभाषिकमाता प्रमाणानन्यथासिद्धिं कस्यचिदिन्द्रियस्यो
19
25 10
14
26 7
27
10
11-13 ( पूर्वापरेत्यादि + भावः इत्यन्तस्थाने) पूर्वापरकालादिति भावः
28 10-11 इयं शङ्का उभयावस्थधर्म्यङ्गीकारप्रसङ्गेन धर्म्यनङ्गीमाश्रित्याह-न स्यादिति
कारभ
व्याप्तिशैथिल्यापातात्
संहतस्वरूपं
इति संघातस्वीकारात् रूपस्याङ्गीकारात रग्रहणे नैरन्तर्यस्यापि
प्रसङ्गात् । प्रत्यभिज्ञा तु तदनुमितविषयत्वेनाभ्युप
गन्तव्या
ग्राह्यत्वरूप ग्राहक भेद
ग्राह्या इति ग्राह्यभेद इति वाच्यम् ; तथा सति सर्वेषां भेदेन शब्दोऽपि तदन्योऽस्तु ! किंच रूपवत् सर्वस्याप्यन्यतमत्वोपपत्तौ चतुर्धा कल्पनानुपपत्तेः ।

Page Navigation
1 ... 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746