________________
पृ.
24
पं.
5
11
12
14
642
29 4
30 13
32 13
33 12
15
34 12
चक्षुराद्येकै केन्द्रियग्राह्यास्त एव पृथिव्यादित्वेन व्यव हियन्ते रूपरसगन्धस्पर्शशब्दाः पञ्श्चेति वात्सीपुत्रानुसारिणी वैभाषिका बदन्ति
नच पश्चा
तथापि ग्राहकभेदस्यावश्यकत्वादेक एव धर्मी भवतु न तु ग्राह्यभेद इति वाच्यम्; तथा सति अन्धस्यापि रूपग्रहणप्रसङ्गात् । तथा च ग्राह्यैक्येऽपि व्यञ्जकभेदात् मुखे मलिनत्वदीर्घत्वादिव्यवहारवत् धर्मिण्येव रूपत्वादिव्यवहारोऽस्तु धर्मा न सन्तीत्याहुः इत्यवगन्तव्यमित्याहुः रूपादय इत्युपक्रमात् वात्सी - वैभाषिकमाता प्रमाणानन्यथासिद्धिं कस्यचिदिन्द्रियस्यो
19
25 10
14
26 7
27
10
11-13 ( पूर्वापरेत्यादि + भावः इत्यन्तस्थाने) पूर्वापरकालादिति भावः
28 10-11 इयं शङ्का उभयावस्थधर्म्यङ्गीकारप्रसङ्गेन धर्म्यनङ्गीमाश्रित्याह-न स्यादिति
कारभ
व्याप्तिशैथिल्यापातात्
संहतस्वरूपं
इति संघातस्वीकारात् रूपस्याङ्गीकारात रग्रहणे नैरन्तर्यस्यापि
प्रसङ्गात् । प्रत्यभिज्ञा तु तदनुमितविषयत्वेनाभ्युप
गन्तव्या
ग्राह्यत्वरूप ग्राहक भेद
ग्राह्या इति ग्राह्यभेद इति वाच्यम् ; तथा सति सर्वेषां भेदेन शब्दोऽपि तदन्योऽस्तु ! किंच रूपवत् सर्वस्याप्यन्यतमत्वोपपत्तौ चतुर्धा कल्पनानुपपत्तेः ।