SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ आनन्ददायिन्यां पाठभेदाः Y. 14 14 3 11 तस्य अगाधतया दुरधिगमतामा 12 प्रचयगमनादिप्रयोजकं... प्राप्तं इष्टगुरु प्रकाशनरूपं शिक्षार्थ पद्येन निबध्नाति 7 16 प्रारिप्सितानुपयुक्तमि 19 नाशास्यः 8 13 वदतः 108 जनितानुस्मृति योगविद्यायाः सर्वविद्यापरत्व 13 11 सच एकशेषप्रसङ्गेन न युक्त इत्य तथा च न वीप्साद्वन्द्वी 14 18 त्वोक्तिरनुपयुक्तेत्य 15 17 भावेनार्थगतत्व 16 11 सौकर्यायोद्देशादात्मानात्मविभागः क्रियत इति भाव 13 प्रसिद्धावसाधारण्याभावादित्यत्राह I प्रसिद्धावसाधारण्याभावेऽप्यनुगतव्यवहारप्रयोजक त्वन लक्षणत्वोक्तिरित्याह II 17 10 भेद एव विषयविषयभिाव इति भाव इत्याहुः 18 15.16 द्रव्यादीनामेव निरूपणीयत्वात् 17-18 धर्मवत्त्वमात्रं अभावरूपधर्मवति रूपादावतिव्याप्तं 19 9 धर्मिणा सहैव वर्तते 10 तथा शक्तिरपि सहजत्वात् 20 8.9 अन्यतरकर्मजसंयोगोऽस्तीत्याह 22 16 इत्यादिसूत्रभाष्यादिभिरुपासनापरतयौपधिकत्वमुक्त SARVARTHA. 641 41
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy