Book Title: Tattva Muktakalap
Author(s): D Srinivasachar, S Narasimhachar
Publisher: Mysore Government Branch
View full book text
________________
सरः]
कालनित्यविभुत्वनिगमनं प्रकृतिचिन्तासाफल्य च
639
तत्वमुक्ताकलापः दोधवीति । भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च ताक्च सर्व स्वायत्ताशेषसत्तास्थितियतनपरब्रह्मलीलोमिचक्रम् ॥ ७० ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु तत्वमुक्ताकलापे जडद्रव्यसरः प्रथमः॥
सर्वार्थसिद्धिः गरसानिवृत्तिः' इत्यादिषूक्तं स्मारयति-तच्च तादृक्चेतियतनं व्यापारः । सुग्रहमन्यत् ॥ ७० ॥
__ सर्वतत्वस्थितिप्रवृत्तीनां ईश्वरेच्छायत्तत्वम् इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सर्वार्थ
सिद्धौ जडद्रव्यसरः प्रथमः ॥
आनन्ददायिनी तुरगवदनशक्तया बृंहिताश्चर्यशक्तिः कविकथकमृगेन्द्रो वेङ्कटाचार्यवर्यः ।
भावप्रकाशः 1*कवितार्किकसिंहस्येति--खण्डनकारा हि कवितार्किकचक्रवर्तिनः । आचार्याश्च कवितार्किकासंहाः । खण्डनकारा हि कविसंमतं

Page Navigation
1 ... 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746