________________
सरः]
कालनित्यविभुत्वनिगमनं प्रकृतिचिन्तासाफल्य च
639
तत्वमुक्ताकलापः दोधवीति । भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च ताक्च सर्व स्वायत्ताशेषसत्तास्थितियतनपरब्रह्मलीलोमिचक्रम् ॥ ७० ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु तत्वमुक्ताकलापे जडद्रव्यसरः प्रथमः॥
सर्वार्थसिद्धिः गरसानिवृत्तिः' इत्यादिषूक्तं स्मारयति-तच्च तादृक्चेतियतनं व्यापारः । सुग्रहमन्यत् ॥ ७० ॥
__ सर्वतत्वस्थितिप्रवृत्तीनां ईश्वरेच्छायत्तत्वम् इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सर्वार्थ
सिद्धौ जडद्रव्यसरः प्रथमः ॥
आनन्ददायिनी तुरगवदनशक्तया बृंहिताश्चर्यशक्तिः कविकथकमृगेन्द्रो वेङ्कटाचार्यवर्यः ।
भावप्रकाशः 1*कवितार्किकसिंहस्येति--खण्डनकारा हि कवितार्किकचक्रवर्तिनः । आचार्याश्च कवितार्किकासंहाः । खण्डनकारा हि कविसंमतं