SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ सरः] कालनित्यविभुत्वनिगमनं प्रकृतिचिन्तासाफल्य च 639 तत्वमुक्ताकलापः दोधवीति । भूर्यद्वा बोभवीति स्थिरचरधृतये तच्च ताक्च सर्व स्वायत्ताशेषसत्तास्थितियतनपरब्रह्मलीलोमिचक्रम् ॥ ७० ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु तत्वमुक्ताकलापे जडद्रव्यसरः प्रथमः॥ सर्वार्थसिद्धिः गरसानिवृत्तिः' इत्यादिषूक्तं स्मारयति-तच्च तादृक्चेतियतनं व्यापारः । सुग्रहमन्यत् ॥ ७० ॥ __ सर्वतत्वस्थितिप्रवृत्तीनां ईश्वरेच्छायत्तत्वम् इति श्री कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सर्वार्थ सिद्धौ जडद्रव्यसरः प्रथमः ॥ आनन्ददायिनी तुरगवदनशक्तया बृंहिताश्चर्यशक्तिः कविकथकमृगेन्द्रो वेङ्कटाचार्यवर्यः । भावप्रकाशः 1*कवितार्किकसिंहस्येति--खण्डनकारा हि कवितार्किकचक्रवर्तिनः । आचार्याश्च कवितार्किकासंहाः । खण्डनकारा हि कविसंमतं
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy