SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ 638 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे .. [जडद्रव्य तत्वमुक्ताकलापः वायुयॊधूयते यद्यदयमुडुगणो बम्भ्रमीति द्रुतं खे तेजो जाज्वल्यते यद्यदपि जलनिधिर्माधवीं सर्वार्थसिद्धिः ग्रहण इति; मैवम् ; प्रसङ्गतोऽपि नियमसिद्धेः। तथा हिइदं सर्वकारणमिति बोधयतामयमाशयः—यद्येतन्न स्यात् सर्व नोत्पद्यते । अतस्सर्वोत्पत्तिप्रयोजकमेतदिति । न पुनर्यदा यत्रेदं नास्ति तदा तत्र सर्व नास्तीति व्याप्तिः । अतस्सुष्टूक्तं नित्यव्यापिनः कालस्य सर्वकार्यहेतुत्वम् ॥ ६९ ॥ कालस्यावच्छेदप्रकारविभुत्वसर्वहेतुत्वानि. प्रकृतचिन्तावर्गस्य परब्रह्मवैभवव्यञ्जकतया सार्थकत्वं प्रथयति–वायुरिति । माधवीं-पृथिवीम् । 'मेघोदयस्सा आनन्ददायिनी तथा हीति। आरोपितेनाभावेनापादनसम्भवादिति भावः । न पुनरिति व्याप्तिरिति तथा व्यतिरेकव्याप्तिसत्त्वं नापेक्षितमिति भावः ॥ ६९ ।। कालस्यावच्छेदप्रकारविभुत्वसर्वकार्यहेतुत्वानि. उत्तरश्लोकस्य तत्वानिरूपकत्वादसाङ्गत्यमाशङ्कय संगतिमाह-- प्रकृत(ति)चिन्तावर्गस्येति ॥ ७० ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy