Book Title: Swadhyay 1997 Vol 34 Ank 01 02 03 04
Author(s): Rajendra I Nanavati
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
બળિનાથ શાસ્ત્રીજીનાં નાટકો
२४३
कृष्ण हरे गोविन्द हरे, जय कृष्ण हरे गोविन्द हरे, सामा ससा२ पा२ ४२वा हीनજનના આશ્રમરૂપ હરિનું ગાન છે
याथु त श्रीengl सागमन पूर्व भारिमा२ मनी राधा माय ७. "गृहमायातो बनमाली, अयमिह वृन्दावनचारी । मागतना ही सीनभाना भी- ५२था सवामां साच्या छ. "घर आया मेरा परदेशी"
पायभुगात नाना मतभा श२६पूणिमानी रात्रीस रास-१२॥३थे छ " पश्य शारदी विभाति दिव्ययामिनी मानसं मनोन्मनायते".
દાર્શનિક વિચારોને પણ આ નાટિકામાં સહજરૂપે સંવાદોમાં વણી લીધા છે. राधा : न कदापि भावाभावी सहैव वसतः । ङिच्च पिन्न, पिच्च ङिन्न,
चन्द्रावली -पण्डिते प्रतियोगि समानाधिकरणोऽपि अभावे भवति । कपिसयोगी एतद्रवक्षस्वात् । ब्रह्मभिन्नं सर्व मिथ्या ब्रह्मभिन्नत्वात् ।
___श्रीदामा-स्नेहो हि नाम निरवधिदुःखम् । यद्येवं जना जानीयान्न कश्चित् कस्मिंश्चिदपि स्निह्यत अथवा स्निहयदपि । न कि संसारस्य मिथ्यात्वं समर्थयमानोऽपि तत्रैव रमते ?
श्रीदामा-शङ्का चेदनमास्त्येव । नारद-कृतमनुमान भवान् पुरुष एव करचरणादिमत्वान् नहि नहि भवान् स्थाणुरेव
जडत्वात् । श्रीदामा-अहमप्येकमनुमान करिष्यामि । नारद-स्वतन्त्रः कर्ता । શ્લેષનું પણ સુંદર સં જન કર્યું છે. राधा--मम किमप्यहृतम् सख्यः-किं चेतः कृष्ण:-किं भवती सद्वितीया ? राधा-अहं अद्वितीयवास्मि ભતિની પરમફલાવસ્થાનું નિરૂપ છે શ્રીદામાં શ્રીકૃષ્ણને કાન પકડે છે ત્યારે નારદના શબ્દો છે.
" अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यदत्र शिशना कर्णे पूर्ण ब्रह्म विकृष्यते॥" આ કલેકને પૂર્વાર્ધ ભાગવત ૧૦-૧૪-૩૨ માંથી છે, સામાજિક માન સન્માન ઇચ્છતા श्रीमान शाम
" अहं देवर्षिनारदोऽस्मि, अतो मां अादिभिरुपचारः पूजय । कि कर्तव्यं ? सर्वेऽपि पूजाँ कामयन्ते।"
For Private and Personal Use Only
Loading... Page Navigation 1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341