Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
૨૪
ષોડશકાદિ સૂક્ત- રત્ન-મંજૂષા २/२ बाह्याचरणप्रधाना, कर्तव्या देशनेह बालस्य ।
स्वयमपि च तदाचारः, तदग्रतो नियमतः सेव्यः ॥५२॥ २/७ मध्यमबुद्धेस्त्वीर्यासमिति-प्रभृति त्रिकोटिपरिशुद्धम् ।
आद्यन्तमध्ययोगः, हितदं खलु साधुसद्वृत्तम् ॥५३॥ २/८ अष्टौ साधुभिरनिशं, मातर इव मातरः प्रवचनस्य ।
नियमेन न मोक्तव्याः, परमं कल्याणमिच्छद्भिः ॥५४॥ २/९ एतत्सचिवस्य सदा, साधोनियमान्न भवभयं भवन्ति ।
भवति च हितमत्यन्तं, फलदं विधिनाऽऽगमग्रहणम् ॥५५॥ २/१० गुरुपारतन्त्र्यमेव च, तद्बहुमानात् सदाशयानुगतम् ।
परमगुरुप्राप्तेरिह बीजं, तस्माच्च मोक्ष इति ॥५६॥ २/१२ वचनाराधनया खलु धर्मः, तद्वाधया त्वधर्म इति ।
इदमत्र धर्मगुह्यं, सर्वस्वं चैतदेवास्य ॥५७॥ २/१४ अस्मिन् हृदयस्थे सति, हृदयस्थस्तत्त्वतो मुनीन्द्र इति ।
हृदयस्थिते च तस्मिन्, नियमात् सर्वार्थसंसिद्धिः ॥५८॥ ३/७ प्रणिधानं तत्समये स्थितिमत्, तदधः कृपाऽनुगं चैव ।
निरवद्यवस्तुविषयं, परार्थनिष्पत्तिसारं च ॥५९॥ ३/८ तत्रैव तु प्रवृत्तिः, शुभसारोपायसङ्गताऽत्यन्तम् ।
अधिकृतयत्नातिशयाद्, औत्सुक्यविवर्जिता चैव ॥६०॥ विघ्नजयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः ।
मार्ग इह कण्टकज्वर-मोहजयसमः प्रवृत्तिफलः ॥६१॥ ३/१० सिद्धिस्तत्तद्धर्मस्थानावाप्तिः, इह तात्त्विकी ज्ञेया ।
अधिके विनयादियुता, हीने च दयादिगुणसारा ॥६२॥

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303