Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
૨૬૨
સ્તુતિસંગ્રહ સૂક્ત- રત્ન-મંજૂષા ८८ नमो योजनासीनतावज्जनाय, नमश्चैकवाग्बुद्धनानाजनाय ।
नमो भानुजैत्रप्रभामण्डलाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२०॥ नमो दूरनष्टेतिवैरज्वराय, नमो नष्टदुर्वृष्टिरुग्विड्वराय । नमो नष्टसर्वप्रजोपद्रवाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२१॥ नमो धर्मचक्रवसत्तामसाय, नमः केतुहृष्यत्सुदृग्मानसाय ।
नमो व्योमसञ्चारिसिंहासनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२२॥ ९१ नमश्चामरैरष्टभिर्विजिताय, नमः स्वर्णपद्माहिताङ्ग्रिद्वयाय ।
(नमो नाथ ! छत्रत्रयेणान्विताय,) नमस्ते नमस्ते नमस्ते नमस्ते ॥२३॥ नमोऽधोमुखाग्रीभवत्कण्टकाय, नमो ध्वस्तकर्मारिनिष्कण्टकाय । नमस्तेऽभितो नम्रमार्गद्रुमाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२४॥ नमस्तेऽनुकूलीभवन्मारुताय, नमस्ते सुखकृद्विहायोरुताय ।
नमस्तेऽम्बुसिक्ताभितो योजनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२५॥ ९४ नमो योजनाजानुपुष्पोच्चयाय, नमोऽवस्थितश्मश्रूकेशादिकाय ।
नमस्ते सुपञ्चेन्द्रियार्थोदयाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२६॥ नमो नाकिकोट्याऽविविक्तान्तिकाय, नमो दुन्दुभिप्रष्टभूमित्रिकाय । नमोऽभ्रलिहानोदितेन्द्रध्वजाय,
नमस्ते नमस्ते नमस्ते नमस्ते ॥२७॥ ९६ नमः प्रातिहार्याष्टकालङ्कृताय, नमो योजनव्याप्तवाक्यामृताय ।
नमस्ते विनाऽलङ्कृति सुन्दराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२८॥ ९९ नमः क्लृप्ततीर्थस्थितिस्थापनाय, नमः सच्चतुःसङ्घसत्यापनाय ।
नमस्ते चतुर्भेदधर्मार्पकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥२९॥

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303