Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar

View full book text
Previous | Next

Page 299
________________ રતિલક્ષણસમુચ્ચય ૨૯૯ १४८ भावस्स हु णिक्खेवे, जिणगुरुआणाण होइ तुल्लत्तं । सरिसं णासा भणियं, महाणिसीहंमि फुडमेयं ॥५५॥ १४९ गुणपुण्णस्स वि वुत्तो, गोअमणाएण गुरुकुले वासो । विणयसुदंसणरागा, किमंग पुण वच्चमिअरस्स? ॥५६॥ १५० ण य मोत्तव्वो एसो, कुलवहुणाएण समयभणिएणं । बज्झाभावे वि इहं, संवेगो देसणाईहिं ॥५७॥ १५१ खंताइगुणुक्करिसो, सुविहियसंगेण बंभगुत्ती य । गुरुवेयावच्चेण य, होइ महाणिज्जरालाहो ॥५८॥ १५३ जह सागरंमि मीणा, संखोहं सागरस्स असहंता । निति तओ सुहकामी, निग्गयमित्ता विणस्संति ॥५९॥ १५४ एवं गच्छसमुद्दे, सारणमाईहिं चोइआ संता । निति तओ सुहकामी, मीणा व जहा विणस्संति ॥१०॥ १५९ गीयत्थो अ विहारो, बीओ गीयत्थनीसिओ भणिओ। एत्तो तइअ विहारो, नाणुन्नाओ जिणवरेहिं ॥६१॥ १६९ तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ । आणं च अइक्कंतो, सो कापुरिसो ण सप्पुरिसो ॥६२॥ १७६ जो हेउवायपक्खंमि, हेउओ आगमे अ आगमिओ। सो ससमयपण्णवओ, सिद्धंतविराहगो अन्नो ॥६३॥ १७८ गुरुगुणरहिओ वि इहं, दट्ठव्वो मूलगुणविउत्तो जो। न उ गुणमित्तविहूणो त्ति, चंडरुद्दो उदाहरणं ॥६४॥ २०७ जइ वि न सक्कं काउं, सम्मं जिणभासिअं अणुट्ठाणं । तो सम्म भासिज्जा, जह भणियं खीणरागेहिं ॥६५॥

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303