Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
રતિલક્ષણસમુચ્ચય
૨૯૯
१४८ भावस्स हु णिक्खेवे, जिणगुरुआणाण होइ तुल्लत्तं ।
सरिसं णासा भणियं, महाणिसीहंमि फुडमेयं ॥५५॥ १४९ गुणपुण्णस्स वि वुत्तो, गोअमणाएण गुरुकुले वासो ।
विणयसुदंसणरागा, किमंग पुण वच्चमिअरस्स? ॥५६॥ १५० ण य मोत्तव्वो एसो, कुलवहुणाएण समयभणिएणं ।
बज्झाभावे वि इहं, संवेगो देसणाईहिं ॥५७॥ १५१ खंताइगुणुक्करिसो, सुविहियसंगेण बंभगुत्ती य ।
गुरुवेयावच्चेण य, होइ महाणिज्जरालाहो ॥५८॥ १५३ जह सागरंमि मीणा, संखोहं सागरस्स असहंता ।
निति तओ सुहकामी, निग्गयमित्ता विणस्संति ॥५९॥ १५४ एवं गच्छसमुद्दे, सारणमाईहिं चोइआ संता ।
निति तओ सुहकामी, मीणा व जहा विणस्संति ॥१०॥ १५९ गीयत्थो अ विहारो, बीओ गीयत्थनीसिओ भणिओ।
एत्तो तइअ विहारो, नाणुन्नाओ जिणवरेहिं ॥६१॥ १६९ तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ ।
आणं च अइक्कंतो, सो कापुरिसो ण सप्पुरिसो ॥६२॥ १७६ जो हेउवायपक्खंमि, हेउओ आगमे अ आगमिओ।
सो ससमयपण्णवओ, सिद्धंतविराहगो अन्नो ॥६३॥ १७८ गुरुगुणरहिओ वि इहं, दट्ठव्वो मूलगुणविउत्तो जो।
न उ गुणमित्तविहूणो त्ति, चंडरुद्दो उदाहरणं ॥६४॥ २०७ जइ वि न सक्कं काउं, सम्मं जिणभासिअं अणुट्ठाणं ।
तो सम्म भासिज्जा, जह भणियं खीणरागेहिं ॥६५॥

Page Navigation
1 ... 297 298 299 300 301 302 303