Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
યોગશાસ્ત્ર સૂક્ત- રત્ન- મંજૂષા
૨૭૭
२/७८ कम्पः स्वेदः श्रमो मूर्छा, भ्रमिः ग्लानिः बलक्षयः ।
राजयक्ष्मादिरोगाश्च, भवेयुः मैथुनोत्थिताः ॥५५॥ २/८१ स्त्रीसम्भोगेन यः कामज्वरं प्रतिचिकीर्षति ।
स हुताशं घृताहुत्या, विध्यापयितुमिच्छति ॥५६॥ २/८२ वरं ज्वलदयस्तम्भ-परिरम्भो विधीयते ।
न पुनर्नरकद्वार-रामाजघनसेवनम् ॥५७॥ २/१०१अकलङ्कमनोवृत्तेः, परस्त्रीसन्निधावपि ।
सुदर्शनस्य किं ब्रूमः, सुदर्शनसमुन्नतेः ? ॥५८॥ २/१०४ प्राणभूतं चरित्रस्य, परब्रह्मैककारणम् ।
समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते ॥५९॥ २/१०५चिरायुषः सुसंस्थाना, दृढसंहनना नराः ।
तेजस्विनो महावीर्या, भवेयुर्ब्रह्मचर्यतः ॥६०॥ २/१०७ परिग्रहमहत्त्वाद्धि, मज्जत्येव भवाम्बुधौ ।
महापोत इव प्राणी, त्यजेत् तस्मात् परिग्रहम् ॥६१॥ २/११४ असन्तोषवतः सौख्यं, न शक्रस्य न चक्रिणः ।
जन्तोः सन्तोषभाजो यद्, अभयस्येव जायते ॥६२॥ ४/५ अयमात्मैव संसारः, कषायेन्द्रियनिर्जितः ।
तमेव तद्विजेतारं, मोक्षमाहुः मनीषिणः ॥६३॥ ४/९ तत्रोपतापकः क्रोधः, क्रोधो वैरस्य कारणम् ।
दुर्गतेः वर्तनी क्रोधः, क्रोधः शमसुखार्गला ॥६४॥ ४/१० उत्पद्यमानः प्रथम, दहत्येव स्वमाश्रयम् ।
क्रोधः कृशानुवत् पश्चाद्, अन्यं दहति वा न वा ॥६५॥

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303