Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar

View full book text
Previous | Next

Page 294
________________ ૨૯૪ અતિલક્ષણસમુચ્ચય-ઉપદેશરહસ્ય સૂક્ત- રત્ન - મંજૂષા યતિલક્ષણસમુચ્ચય-ઉપદેશરહસ્ય સૂક્ત - રત્ન-મંજૂષા - वाचकयशोविजयकृतः यतिलक्षणसमुच्चयःसिद्धत्थरायपुत्तं, तित्थयरं पणमिऊण भत्तीए । सुत्तोइअणीइए, सम्मं जइलक्खणं वुच्छं ॥१॥ मग्गाणुसारिकिरिया, पन्नवणिज्जत्तमुत्तमा सद्धा । किरिआसु अप्पमाओ, आरंभो सक्कणुट्ठाणे ॥२॥ गरुओ गुणाणुराओ, गुरुआणाराहणं तहा परमं । अक्खयचरणधणाणं, सत्तविहं लक्खणं एवं ॥३॥ मग्गो आगमणीई, अहवा संविग्गबहुजणाइन्नं । उभयाणुसारिणी जा, सा मग्गणुसारिणी किरिया ॥४॥ अन्नह भणियं पि सुए, किंची कालाइकारणाविक्खं । आइन्नमन्नह च्चिय, दीसइ संविग्गगीएहिं ॥५॥ जं सव्वहा न सुत्ते पडिसिद्धं, नेव जीववहहेऊ । तं सव्वं पि पमाणं, चारित्तधणाण भणि च ॥६॥ ११ अवलंबिऊण कज्जं, जं किंचि समायरंति गीयत्था । थोवावराहबहुगुणं, सव्वेसिं तं पमाणं तु ॥७॥ १२ जं पुण पमायरूवं, गुरुलाघवचिंतविरहियं सवहं । सुहसीलसढाइन्नं, चरित्तिणो तं न सेवंति ॥८॥ सारसिओ परिणामो, अहवा उत्तमगुणप्पणप्पवणो । हंदि भुजंगमनलिआ-यामसमाणो मओ मग्गो ॥९॥

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303