Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
૨૮૨
યોગસારાદિ સૂક્ત - રત્ન - મંજૂષા योगसार:
યોગસારાદિ સૂક્ત - રત્ન - મંજૂષા
१/१ प्रणम्य परमात्मानं रागद्वेषविवर्जितम् । योगसारं प्रवक्ष्यामि, गम्भीरार्थं समासतः ॥१॥ १/२१ कृतकृत्योऽयमाराध्यः स्यादाज्ञापालनात् पुनः । आज्ञा तु निर्मलं चित्तं कर्तव्यं स्फटिकोपमम् ॥२॥ १/२ ज्ञानदर्शनशीलानि, पोषणीयानि सर्वदा ।
1
रागद्वेषादयो दोषा, हन्तव्या क्षणे क्षणे ॥३॥ १/२३ एतावत्येव तस्याशा, कर्मद्रुमकुठारिका ।
समस्तद्वादशाङ्गार्थ-सारभूताऽतिदुर्लभा ॥४॥ १/२७ सर्वजन्तुहिताऽऽज्ञैवाज्ञैव मोक्षैकपद्धतिः ।
चरिताशैव चारित्रं, आशैव भवभञ्जनी ॥५॥ १/३४ येनाज्ञा यावदाराद्धा, स तावल्लभते सुखम् ।
यावद् विराधिता येन, तावद् दुःखं लभेत सः ॥६॥ १ / ४२ वीतरागं यतो ध्यायन् वीतरागो भवेद् भवी । इलिका भ्रमरी भीता, ध्यायन्ती भ्रमरी यथा ॥७॥ १ / ४३ रागादिदूषितं ध्यायन्, रागादिविवशो भवेत् ।
कामुकः कामिनीं ध्यायन्, यथा कामैकविह्वलः ॥८ ॥ २/५ परे हितमतिर्मंत्री, मुदिता गुणमोदनम् ।
उपेक्षा दोषमाध्यस्थ्यं करुणा दुःखमोक्षधीः ॥९॥
"
"

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303