Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
૨૯૦
યોગસારાદિ સૂક્ત- રત્ન- મંજૂષા
त्वङ्मांसमेदोऽस्थिपुरीषमूत्रपूर्णेऽनुरागः कुणपे कथं ते ? । द्रष्टा च वक्ता च विवेकरूपः, त्वमेव साक्षात् किमु मुह्यसीत्थम् ? ॥८५॥ धनं न केषां निधनं गतं वै ?, दरिद्रिणः के धनिनो न दृष्टाः ? । दुःखैकहेतौ विभवेऽतितृष्णां, त्यक्त्वा सुखी स्यादिति मे विचारः ॥८६॥ संसारदुःखान्न परोऽस्ति रोगः, सम्यग्विचारात् परमौषधं न । तद्रोगदुःखस्य विनाशनाय, सच्छास्त्रतोऽयं क्रियते विचारः ॥८७॥ अनित्यताया यदि चेत् प्रतीतिः, तत्त्वस्य निष्ठा च गुरुप्रसादात् । सुखी हि सर्वत्र जने वने च, नो चेद् वने चाथ जनेषु दुःखी ॥४८॥ मोहान्धकारे भ्रमतीह तावत्, संसारदुःखैश्च कदर्थ्यमानः । यावद् विवेकार्कमहोदयेन, यथास्थितं पश्यति नात्मरूपम् ॥८९॥ अर्थो ह्यनर्थो बहुधा मतोऽयम्, स्त्रीणां चरित्राणि शवोपमानि । विषेण तुल्या विषयाश्च तेषां, येषां हृदि स्वात्मलयानुभूतिः ॥१०॥ कार्यं च किं ते परदोषदृष्ट्या ?, कार्यं च किं ते परचिन्तया च ? । वृथा कथं खिद्यसि बालबुद्धे !?, कुरु स्वकार्यं त्यज सर्वमन्यत् ॥११॥ यस्मिन् कृते कर्मणि सौख्यलेशो, दुःखानुबन्धस्य तथाऽस्ति नान्तः । मनोऽभितापो मरणं हि यावत्, मूर्योऽपि कुर्यात् खलु तन्न कर्म ॥१२॥
११

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303