Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
૨૮૮
યોગસારાદિ સૂક્ત- રત્ન - મંજૂષા ५/१७ अनन्तान् पुद्गलावर्तान्, आत्मन्नेकेन्द्रियादिषु ।
भ्रान्तोऽसि छेदभेदादि-वेदनाभिरभिद्रुतः ॥६५॥ ५/२८ साम्प्रतं तु दृढीभूय, सर्वदुःखदवानलम् ।
व्रतदुःखं कियत्कालं, सह मा मा विषीद भोः ! ॥६६॥ ५/३० यदा दुःखं सुखत्वेन, दुःखत्वेन सुखं यदा ।
मुनिर्वेत्ति तदा तस्य, मोक्षलक्ष्मीः स्वयंवरा ॥६७॥ ४/२२ किन्तु सातैकलिप्सुः स, वस्त्राहारादिमूर्च्छया ।
कुर्वाणो मन्त्रतन्त्रादि, गृहव्याप्तिं च गेहिनाम् ॥६८॥ ४/२३ कथयश्च निमित्ताद्यं, लाभालाभं शुभाशुभम् ।
कोटि काकिणिमात्रेण, हारयेत् स्वं व्रतं त्यजन् ॥६९॥ ५/२९ उपदेशादिना किञ्चित्, कथञ्चित् कार्यते परः ।
स्वात्मा तु स्वहिते योक्तुं, मुनीन्द्रैरपि दुष्करः ॥७०॥ ४/४० मानुष्यं दुर्लभं लब्ध्वा, ये न लोकोत्तरफलम् ।
गृह्णन्ति सुखमायत्यां, पशवस्ते नरा अपि ॥७१॥ ४/४१ तत्पुनर्मोक्षदो धर्मः, शीलाङ्गवहनात्मकः । प्रतिस्रोतःप्लवात् साध्यः, सत्त्वसारैकमानसैः ॥७२॥
~ देहात्मभेदप्रकरणम् ~~ येनात्माऽबुध्यतात्मैव, परत्वेनैव चापरम् ।
अक्षयानन्तबोधाय, तस्मै सिद्धात्मने नमः ॥७३॥ १३ देहे स्वबुद्धिरात्मानं, युनक्त्येतेन निश्चयात् ।
स्वात्मन्येवात्मधीस्तस्माद्, वियोजयति देहिनाम् ॥७४॥ १४ देहेष्वात्मधिया जाताः, पुत्रभार्यादिकल्पनाः ।
सम्पत्तिमात्मनस्ताभिः, मन्यते हा ! हतं जगत् ॥७५॥

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303