Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar

View full book text
Previous | Next

Page 285
________________ યોગસાર २/ २ दृष्टियागो महामोहो, दृष्टिरागो महाभवः । दृष्टिरागो महामारो, दृष्टिरागो महाज्वरः ॥ ३२ ॥ ૨૮૫ ३ / २ कषाया विषया दु:खम्, इति वेत्ति जनः स्फुटम् । तथाऽपि तन्मुखः कस्माद्, धावतीति न बुध्यते ॥ ३३ ॥ ३/३ सर्वसङ्गपरित्यागः, सुखमित्यपि वेत्ति सः । संमुखोऽपि भवेत् किं न ?, तस्येत्यपि न बुध्यते ॥३४॥ ३/६ शब्दरूपरसस्पर्श - गन्धाश्च मृगतृष्णिका । दुःखयन्ति जनं सर्वं सुखाभासविमोहितम् ॥३५॥ ५ / ४३ दुःखकूपेऽत्र संसारे, सुखलेशभ्रमोऽपि यः । सोऽपि दुःखसहस्त्रेणानुविद्धोऽतः कुतः सुखम् ? ।। ३६ ।। ३/७ नोपेन्द्रस्य न चेन्द्रस्य तत् सुखं नैव चक्रिणः । साम्यामृतविनिर्मग्नो योगी प्राप्नोति यत् सुखम् ॥३७॥ ३ / २६ प्रशान्तस्य निरीहस्य, सदाऽऽनन्दस्य योगिनः । इन्द्रादयोऽपि ते रङ्क-प्रायाः स्युः किमुतापरे ? ॥३८॥ ४/२८ नाते यावदैश्वर्यं तावदायाति संमुखम् । " यावदभ्यर्थ्यते तावत्, पुनर्याति पराङ्मुखम् ॥३९॥ ३/८ रागोऽभीष्टेषु सर्वेषु, द्वेषोऽनिष्टेषु वस्तुषु । क्रोधः कृतापराधेषु मानः परपराभवे ||४०|| ३ / ९ लोभः परार्थसम्प्राप्ती, माया च परवञ्चने । गते मृते तथा शोको हर्षश्चागतजातयोः ॥४१॥ ३/१० अरतिर्विषयग्रामे, याऽशुभे च शुभे रति । " चौरादिभ्यो भवं चैव कुत्सा कुत्सितवस्तुषु ॥४२॥ " "

Loading...

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303