Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
૨૪
योगशास्त्र सूत - रत्न
१/२८ आलोच्यावग्रहयाञ्चा-भीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैतद्, इत्यवग्रहधारणम् ॥२२॥ १/२९ समानधार्मिकेभ्यश्च तथाऽवग्रहयाचनम् । अनुज्ञापितपानान्नाशनमस्तेयभावनाः ॥२३॥ १/३० स्त्रीषण्ढपशुमद्वेश्मासनकुड्यन्तरोज्झनात् ।
મંજૂષા
सरागस्त्रीकथात्यागात् प्राग्रतस्मृतिवर्जनात् ॥२४॥ १/३१ स्त्रीरम्याङ्गेक्षणस्वाङ्ग संस्कारपरिवर्जनात् ।
प्रणीतात्यशनत्यागाद्, ब्रह्मचर्यं तु भावयेत् ॥२५॥ १ / ३२ स्पर्शे रसे च गन्धे च रूपे शब्दे च हारिणि । पञ्चस्वितीन्द्रियार्थेषु, गाढं गार्ध्यस्य वर्जनम् ॥२६॥ १ / ३३ एतेष्वेवामनोज्ञेषु सर्वथा द्वेषवर्जनम् ।
आकिञ्चन्यव्रतस्यैवं, भावनाः पञ्च कीर्त्तिताः ॥२७॥ १/३६ लोकातिवाहिते मार्गे, चुम्बिते भास्वदंशुभिः ।
जन्तुरक्षार्थमालोक्य, गतिरीर्या मता सताम् ॥२८॥ १/३७ अवद्यत्यागतः सर्व-जनीनं मितभाषणम् ।
प्रिया वाचंयमानां सा, भाषासमितिरुच्यते ॥२९॥ १/३८ द्विचत्वारिंशता भिक्षा- दोषैर्नित्यमदूषितम् । मुनिर्यदन्नमादत्ते, सैषणासमितिर्मता ॥३०॥ १/३९ आसनादीनि संवीक्ष्य, प्रतिलिख्य च यत्नतः । गृह्णीयाद् निक्षिपेद्वा यत्, साऽऽदानसमितिः स्मृता ॥ ३१ ॥
१/४० कफमूत्रमलप्रायं निर्जन्तुजगतीतले ।
यत्नाद् यदुत्सृजेत् साधुः, सोत्सर्गसमितिर्भवेत् ॥३२॥

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303