Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
રત્નાકરપચ્ચીશી | આત્મનિંદાદ્વાત્રિંશિકા
१९
२०
२१
२२
२३
२४
२५
४
૨૬૭
चक्रे मयाऽसत्यपि कामधेनु कल्पदुचिन्तामणिषु स्पृहातिः । न जैनधर्मे स्फुटशर्मदेऽपि, जिनेश ! मे पश्य विमूढभावम् ॥६६॥ सद्भोगलीला न च रोगकीला, धनागमो नो निधनागमश्च । दारा नकारा नरकस्य चित्ते, व्यचिन्ति नित्यं मयकाऽधमेन ॥६७॥ स्थितं न साधोर्हृदि साधुवृत्तात्, परोपकारान्न यशोऽर्ज्जितं च । कृतं न तीर्थोद्धरणादिकृत्यं मया मुधा हारितमेव जन्म ॥ ६८ ॥
"
वैराग्यरो न गुरुदितेषु,
न दुर्जनानां वचनेषु शान्तिः ।
नाध्यात्मलेशो मम कोऽपि देव !,
तार्यः कथङ्कारमयं भवाब्धि: ? ॥६९॥
पूर्वे भवेऽकारि मया न पुण्यम्, आगामिजन्मन्यपि नो करिष्ये ।
यदीदृशोऽहं मम तेन नष्टा भूतोद्धवद्धाविभवत्रयीश ! ॥ ७० ॥
"
कि वा मुधाऽहं बहुधा सुधाभुक् पूज्य त्वदग्रे चरितं स्वकीयम् । जल्पामि यस्मात् त्रिजगत्स्वरूप-निरूपकस्त्वं किवदेतदत्र ? ॥७९॥ दीनोद्धारधुरन्धरस्त्वदपरो नास्ते मदन्यः कृपापात्रं नात्र जने जिनेश्वर । तथाऽप्येतां न याचे श्रियम् । किन्त्वर्हन्निदमेव केवलमहो ! सद्बोधिरत्नं शिवं, श्रीरत्नाकर ! मङ्गलैकनिलय ! श्रेयस्करं प्रार्थये ॥ ७२ ॥
कुमारपाल भूपालविरचिता आत्मनिन्दाद्वात्रिंशिका
तव स्तवेन क्षयमङ्गभाजां भजन्ति जन्मार्जितपातकानि । कियच्चिरं चण्डरुचेर्मरीचि स्तोमे तमांसि स्थितिमुद्रहन्ति ? ॥७३॥

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303