Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar

View full book text
Previous | Next

Page 263
________________ જિનનામસહસ્રનામસ્તોત્ર ૨૬૩ १०४ नमो बुद्धतत्त्वाय तद्बोधकाय, नमः कर्ममुक्ताय तन्मोचकाय । नमस्तीर्णजन्माब्धये तारकाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥३०॥ १०५ नमो लोकनाथाय लोकोत्तमाय, नमस्ते त्रिलोकप्रदीपोपमाय । नमो निर्निदानं जनेभ्यो हिताय, नमस्ते नमस्ते नमस्ते नमस्ते ॥३१॥ ११८ नमस्ते प्रभो ! श्रीयुगादीश्वराय, नमस्तेऽजिताय प्रभो ! सम्भवाय । नमो नाथ ! सैद्धार्थतीर्थेश्वराय, नमस्ते नमस्ते नमस्ते नमस्ते ॥३२॥ ११९ नमो माङ्गलीयस्फुरन्मङ्गलाय, नमस्ते महासद्मपद्मप्रभाय । नमस्ते सुपाश्र्वाय चन्द्रप्रभाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥३३॥ १२० नमः पुष्पदन्ताय ते शीतलाय, नमः श्रीजितेन्द्राय ते वैष्णवाय । नमो वासुपूज्याय पूज्याय सद्भिः, नमस्ते नमस्ते नमस्ते नमस्ते ॥३४॥ १२१ नमः श्यामया सुप्रसूताय नेतः !, नमोऽनन्तनाथाय धर्मेश्वराय । नमः शान्तये कुन्थुनाथाय तुभ्यं, नमस्ते नमस्ते नमस्ते नमस्ते ॥३५॥ १२२ नमस्तेऽप्यराख्येश ! नम्रामराय, नमो मल्लिदेवाय ते सुव्रताय । नमस्ते नमिस्वामिने नेमयेऽर्हन्, नमस्ते नमस्ते नमस्ते नमस्ते ॥३६॥ १२३ नमस्ते प्रभो ! पार्श्वविश्वेश्वराय, नमस्ते विभो ! वर्धमानाभिधाय । नमोऽचिन्त्यमाहात्म्यचिद्वैभवाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥३७॥ १२५ नमोऽनागतोऽत्सर्पिणीकालभोगे, चतुर्विंशतावेष्यदार्हन्त्यशक्त्यै । नमः स्वामिने पद्मनाभादिनाम्ने, नमस्ते नमस्ते नमस्ते नमस्ते ॥३८॥ १२६ दशस्वप्यथैवं नमः कर्मभूषु, चतुर्विंशतौ ते नमोऽनन्तमूत्थें । नमोऽध्यक्षमूत् विदेहावनीषु, नमस्ते नमस्ते नमस्ते नमस्ते ॥३९॥ १२७ नमः प्रभो ! स्वामीसीमन्धराय, नमस्तेऽधुनाऽऽर्हन्त्यलक्ष्मीवराय । नमः प्राग्विदेहावनीमण्डनाय, नमस्ते नमस्ते नमस्ते नमस्ते ॥४०॥

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303