Book Title: Sukta Ratna Manjusha Part 11 Vairagyashatakadi
Author(s): Bhavyasundarvijay
Publisher: Shramanopasak Parivar
View full book text
________________
વીતરાગસ્તોત્ર સૂક્ત - રત્ન-મંજૂષા
૨૫૭
१५/९ जन्मवानस्मि धन्योऽस्मि, कृतकृत्योऽस्मि यन्मुहुः ।
जातोऽस्मि त्वद्गुणग्राम-रामणीयकलम्पटः ।।७७।। १६/१ त्वन्मतामृतपानोत्था, इतः शमरसोर्मयः ।
पराणयन्ति मां नाथ !, परमानन्दसम्पदम् ।।७८।। १६/२ इतश्चानादिसंस्कार-मूर्छितो मूर्च्छयत्यलम् ।
रागोरगविषावेगो, हताशः करवाणि किम् ? ।।७९।। १६/३ रागाहिगरलाघ्रातो-ऽकार्षं यत्कर्म वैशसम् ।
तद्वक्तुमप्यशक्तोऽस्मि, धिङ्मे प्रच्छन्नपापताम् ! ।।८।। १६/४ क्षणं सक्तः क्षणं मुक्तः, क्षणं क्रुद्धः क्षणं क्षमी ।
मोहाद्यैः क्रीडयैवाहं, कारितः कपिचापलम् ।।८१।। प्राप्यापि तव सम्बोधिं, मनोवाक्कायकर्मजैः ।
दुश्चेष्टितैर्मया नाथ !, शिरसि ज्वालितोऽनलः ।।८२।। १६/५ त्वय्यपि त्रातरि त्रातर् !, यन्मोहादिमलिम्लुचैः ।
रत्नत्रयं मे ह्रियते, हताशो हा ! हतोऽस्मि तत् ।।८३।। १६/७ भ्रान्तस्तीर्थानि दृष्टस्त्वं, मयैकस्तेषु तारकः ।
तत्तवाङ्घौ विलग्नोऽस्मि, नाथ ! तारय तारय ।।८४ ।। १६/८ भवत्प्रसादेनैवाहं, इयती प्रापितो भुवम् ।
औदासीन्येन नेदानीं, तव युक्तमुपेक्षितुम् ।।८५।। १६/९ ज्ञाता तात ! त्वमेवैकः, त्वत्तो नान्यः कृपापरः ।
नान्यो मत्तः कृपापात्रम्, एधि यत्कृत्यकर्मठ ! ।।८६।। १७/१ स्वकृतं दुष्कृतं गर्हन्, सुकृतं चानुमोदयन् ।
नाथ ! त्वच्चरणौ यामि, शरणं शरणोज्झितः ।।८७।।
१६/५

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303