Book Title: Sramana 1993 04
Author(s): Ashok Kumar Singh
Publisher: Parshvanath Vidhyashram Varanasi
View full book text
________________
प्रो. सागरमल जैन
(ब).
(स).
15(अ).
से किं तं तसा ? तिविहा पण्णत्ता, तंजहा - तेउक्काइया वाउक्काइया ओराला तसा पाणा।।
-- वही, सूत्र 22 जीवाभिगम प्रथम प्रतिपत्ति सूत्र 8-10 पर मलयगिरि की टीका -- तेजोवायूनां लब्ध्या स्थावराणामपि सतां गतित्रसेष्वन्तर्भावविवक्षणात् । जस्स कम्मरसुदएण जीवाणं संचरणासंचरणभावो होदि तं कम्मं तसणामं । जरस कम्मस्सुदएण जीवाणं थावरत्तं होदि तं कम्म थावरं णाम। आउ-तेउ-वाउकाइयाणं संचरणोवलंभादो ण तसत्तमत्थि, तेसिं गमणपरिणामस्स पारिणामियत्तादो। -- पट्खण्डागम 5/5/101, खण्ड 5, भाग 1,2,3, पुस्तक 13,
पृ. 365 जस्स कम्मस्स उदएण जीवाणं तसत्तं होदि, तस्स कम्मस्स तसेत्ति सण्णां, कारणे कज्जुवयारादो। जदि तसणामकम्मं ण होज्ज, तो बीइंदियादीणमभावो होज्ज। ण च एवं, तेसिमुबलंभा। जस्स कम्मरस उदएण जीवो थावरत्तं पडिवज्जदि तम्स कम्मस्स थावरसण्णा।
___ -- षट्खण्डागम 1/9-1/28, खण्ड 1, भाग 1, पुस्तक 6, पृ. 61 एते सनामकर्मोदयवशवर्तितः । के पुनः स्थावराः इति चेत् ? एकेन्द्रियाः कथमनुक्तमवगम्यते चेत्परिशेषात्। स्थावरकर्मणः किं कार्यमिति चेदेकस्थानावस्थापकत्वम् । तेजोवाय्वप्कायिकानां चलनात्मकानां तथा सत्यस्थावरत्वं स्यादिति चेन्न, स्थारननां प्रयोगतश्चलच्छिन्नपानामिव गतिपर्यायपरिणतसमीरणाव्यतिरिक्तशरीरत्वतरतेपां गमनाविरोधात् ।
-- षट्खण्डागम, धवलाटीका 1/1/44, पृ. 277 अथ व्यवहारेणाग्निवातकायिकानां सत्वं दर्शयति -- पृथिव्यंब्वनस्पतयस्त्रयः स्थावरकायगोगात्सम्बन्धात्स्थावरा भण्यंते अनलानिलकायिकाः तेषु पंच स्थावरेषु मध्ये चलन क्रियां दृष्ट्वा व्यवहारेण त्रसाभण्यंते।
-- पंचास्तिकायः जयसेनाचार्यकृत तात्पर्यवृत्तिः, गाथा 111 की टीका
(स).
16.
Jain Education International
Jain Education International
For Private & Personal Use Only
२१
For Private & pero
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66