Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
S
லலலலலலலலலலலலலலலலலலலலலலலலலலலல क्र. विषय
पत्र क्रमांक: १११. विभूषायाः दोषाः ..............
......१४१ ११२. उपधिप्रक्षालनविधिः
...... १४२ ११३. सचित्तादिवायुवर्णनम् ............................
........ १४३ ११४. द्रवसहितं पात्रकं न निक्षेपणीयम् ............................ .................. १४४ ११५. अल्पस्यापि परिग्रहस्य त्यागः कर्तव्यः .............
................ १४५ ११६. अनेकशः गृहस्थगृहे भिक्षाद्यर्थं प्रवेशनिषेधः ................ .................. १४६ ११७. एकाकिभिक्षोः भिक्षाटनादौ दोषः ...........
१४७ ११८. धर्मसाधनव्यवस्था अधिकारिणमपेक्ष्य भवति
१४८ ११९. भिक्षाटने सर्वमुपधि गृहीत्वा गन्तव्यमित्युत्सर्गः .... १२०. स्त्र्युपद्रवे सति किं कर्त्तव्यमिति विधिः ..........
...... १४९ १२१. उपयोगकरणकायोत्सर्गविचारः .............
....... १५० १२२. 'जह भणियं पुव्वसूरिहिं' उत 'जह भणियं पुव्वसाहुहिं?'
........१५१ १२३.संविग्नपाक्षिकान् पार्श्वस्थादींश्च प्रति वन्दनादिव्यवस्था..
....... १५२ १२४. षट्कायरक्षकस्यापि प्रवचनहीलनाकारिणो दुर्लभबोधित्वम् . .........................
........ १५३ १२५.अपरिपक्वशिष्यान् मुञ्चत आचार्यस्य शिष्याणां च महादोषः ........ ........ १५४ १२६. गोचर्यां स्त्र्यादिषु न रागो विधेयः बुभुत्सितवत्सकवत् ....
..... १५६ १२७. हस्तलग्नजलाचित्तताकालविचारः ............
..... १५६ १२८. एकसाधुहीलनायां सर्वसाधुहीलना कथं ? इति विचारः............
..... १५९ १२९. वैयावृत्त्यस्याप्रतिपातिगुणत्वं कथं? इति विचारः ............
..... १६० १३०.शिक्षका सागारिकाः ....
.... १६३ १३१. गुरुदृष्टिपथस्थाने भोक्तव्यम् .................................. ................... १३२.भोजनकारणानि .......
..... १६४ १३३ . एकेनैव गुरुवैयावृत्त्यकरणे तस्य सूत्रार्थहानिः
..... १६४ १३४. गुरुवैयावृत्यस्य स्वाध्यायस्य च मध्ये गुरुलाघवविचारः .............................. १३५. पात्रकं चतुर्भिरङ्गुलैरूनं भर्त्तव्यम् ....
..................
..... १६६ १३६. जलगालनकारणानि
....... १६६ १३७.जलगालनं वस्त्रेण कर्त्तव्यं न वा? इति विचारः .............. .................. १६७ १३८. गोचरीमण्डल्यां परिवेषकः कीदृशो भवति? इति विचारः............................ १६८ १३९. गोचरीमण्डल्यां कणादिपतने दोषाः .
...... १६९ ஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒஒல सिद्धान्त रहस्य बिन्दुः
س
नावहानिः
.............
mE

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 206