________________
श्रमण विद्या सम्माजीवं पटिञाय मिच्छाजीवेन जीवति । यो सो समणधम्मा च गिहीधम्मा च बाहिरो ॥३७६।। सम्माजीवविसुद्धस्स इहलोके परत्थ च । सुलभा पच्चया होन्ति इति तेन किमस्सुतं ॥३७७।। वराहो वासुचिट्टाने छड्डेत्वा सुद्धभोजनं । हीनाधिमुत्तितो तस्य चित्तं धावति वा सदा ॥३७८॥ गलग्गप्पत्तिमत्तेन यं सुवावन्तसादिसं । भविस्सति तदत्थं को आजीवं दूसयिस्सति ॥३७९॥ अधोक्खिपन्तो' अक्खीमि सन्ठापेन्तो गतादिकं । अदन्तो दन्तरूपानि करोन्तो किन्नटो न सो ॥३८०॥ तिण्हेन गोविकत्तेन वरं कुच्छिविदारितो। अत्राय लद्धलाभेन न तु कुच्छिविपूरितो ॥३८१॥ तस्स निल्लज्जराजस्स असग्गुणविभाविनो। अथवा चोरजेट्ठस्स गरहे को न जीविकं ॥३८२॥ विसुद्धं सो हि सङ्घरिंग कथं नामावगाहति । सित्थपोत्थकरूपो व कथं वा न विलीयति ॥३८३॥ सहत्थपादो एवाहं सिरी उस्साहलब्भिया । किमत्थं दूसयिस्सामि इसिवेसं दुरासदं ॥३८४।। येन येन उपायेन यत्य कथचि जीवितं । सक्का ति एकचित्तम्पि किन्नु तस्स न जायति ॥३८५।। मिच्छाजीवोपलद्धेन पच्चयेनेव जीवता। सिया निब्बानमग्गग्गो पत्तब्बो न तु अञथा ॥३८६।। तथापि च सलज्जस्स सब्बसत्ताधमोचितो!
मिच्छाजीवो कथं सक्का परलाळनवञ्चितो ॥३८७॥ १. Ms. अधक्खिपन्तो। २. अथवा चोरजेठुस्स को न गरहेय्य जीविकं । ३. सक्कोति।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org