________________
लोकोत्तरधर्मदानम्
(३९) प्रदक्षिणावर्तनाभयश्च भवन्ति, प्रदक्षिणग्राह्यपपन्न शिष्याः । (४०) समन्तत्रासादिकाश्च भवन्ति, समन्तप्रासादिक शिष्यसंघाः । (४१) शुचि समाचाराश्च तथागता भवन्ति, परमशुचिचित्ताः । (४२) व्यपगततिलकगा [त्रा]श्च भवन्ति, व्यपगताकालोपदेशधर्मविनयाः ।
(४३) तुलसदृश सुकुमारपाणयश्च भवन्ति, तुलसदृशकाय लाघवप्रतिलाभधर्मदेशिका: ।
(४४) स्निग्धपाणिलेखाश्च भवन्ति, स्निग्धस्वजनभावप्रतिलब्धमहाश्रवणभावाः । (४५) गम्भीरपाणिलेखाश्च भवन्ति, परमगम्भीरधीरावस्थानाः ।
(४६) आयतपाणिलेखाश्च भवन्ति, आयति क्षमधर्माख्यातारः ।
(४७) नात्यायतवदनाश्च भवन्ति, नात्यात शिक्षापदप्रज्ञापयितारः । (४८) बिम्बप्रतिबिम्बदर्शनवदनाश्च भवन्ति, प्रतिबिम्ब [a] द्विसर्जित सर्व
२२१
लोकाः ।
(४९) मृदुजिह्वाश्च भवन्ति, मृदुपूर्वविनयितारः ।
(५०) तनुजिह्वाश्च भवन्ति, अतनुगुणोपपन्नाः ।
(५१) रक्तजिह्वाश्च बुद्धा भवन्ति, रक्तबालजनदुरवगाहधर्मविनयाः । (५२) गजगजित जीमूतघोषाश्च भवन्ति, गजगजितजीमूतघोषे स्वपरित्रासाः
४५. Cf. कायलहुता as one of the kusala-cetasika in Pali Abhidhamma. Cf. Abhidhammatthasangaha (Kosambi ed), p. 27. Cf. काया दिलाघवप्रापकधर्मदेशकत्वेन तूलसदृश सुकुमारपाणिता, Alokā, p. 539. 'क्षम' here means 'endurance'. Is it a misreading for 'क्षय' ? It may refer to [आयति ]क्षयानुत्पादज्ञानलाभ. See Asu. Nibandhana on this term, p. 178.
'वचना -- Ms.
४६.
४७.
४८.
Ms. does not give 'व'. This is my emendation.
४९. Cf. Anguttaranikaya, Vol. 1. p. 72, where it is stated that a lion
and a Khinasava bhikkhu do not fear the fall of thunderbolt (असनि). This fearlessness is a characteristic of Arhats and Buddhas. Cf. सर्वत्रासापगतत्वेन मेघगजितघोषता (text-wrongly 'दोषता ) - Aloka, p. 540.
Jain Education International
For Private & Personal Use Only
संकाय पत्रिका - १
www.jainelibrary.org