Book Title: Shramanvidya Part 1
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
समानमटीका
तुल्लरवधम्मसमा ।
माया सहावक अजो असमा, भासन्ति धम्मा अatsa डखसमाणसमा, असमागम (मं) स सउ वीणसमा ||२|| ( लुरुलुरुभ्यो रुट् )
जो धम्म लोअ आ आससमा, कुव्वन्ति वज्ज तहिं रूवसमा । ख्वादिकामसुहअकम्पअदो, जलहिन्दुतुल्ल तर्हि वज्जणडे (ओ) ||३|| ( लुरुलुरुभ्यो रुट् ) वहजोअपीट (ठ) तहिं वज्जण डे (ओ), बहुरूवधारि तहिं वज्जमडे (ओ) | फारन्ति सत्त अघाणसमं, तह वज्जदेइ वरधाउसमं' ॥४॥ ( लुरुलुरुभ्योरुट् )
इति गोतिकानि गोत्वा चतस्रो देव्यः स्वदिग्दलद्रवेषु प्रविश्य विलीय समरसी भवेयुः, गीतिकानुरोधाच्च तेन चन्द्रद्रवेण कणिका पूर्वादिदलेषु चन्द्रासनाः पञ्चहूँकारा भवेयुः । नीलसितनीलरक्तहरिता यथाक्रमं कणिकाहूँ कारेण विश्ववज्रं चिन्तयेत्, पूर्वादिहूँकारैः सवर्णान् पञ्चसूकवचान्, वरटकगर्भोत्पन्नबीजकिरणस्फरणैर्जगद्धितानि कृत्वा तानि वज्राणि यथायोगं षड्देवतारूपेण परिणमेयुः । तत्र विश्ववज्र वीजपरिणामो भगवान् वज्रसत्वः । इन्द्रनीलनिभो जटामुकुटी नवयौवनो विचित्रवस्त्राभरणो वज्रपर्यङ्कनिषण्णः स्वाभभादेवी मुभाभ्यां भुजाभ्यां विश्ववज्रविश्ववज्राङ्कघण्टाधराभ्यां परिष्वज्य व्यवस्थितो वीरशृङ्गाररसः । पूर्वदले सितवज्रवीजोद्भवा शान्तिः सितवर्णा, दक्षिणदले नीलवज्रवीजोद्भवा मोक्षा नीलवर्णा पश्चिमदले रक्तवज्रवोजोद्भवा सुषमा पद्मरागवर्णा, उत्तरदले हरितवज्ज्रवीजोद्भवा असमा मरकतवर्णा । एताश्चतस्रो नवयौवनाः शृङ्गारवीररसा रत्नमुकुटिन्यो विचित्रवस्त्राभरणाः सस्मितं भगवति प्रेक्षितकटाक्षाः, दक्षिणेन सवर्णपञ्चसूकवज्रधराः, वामेन चक्ररक्तोत्पलकमलनोलोत्पलधराः सत्त्वस्य पर्यङ्कण्यः । तदनु भगवतो भादेव्याश्च स्तनान्तरचन्द्रविश्ववज्रवरटकचन्द्रे नीलहूँकारं किरणमालिनं दृष्ट्वा ॐ धर्मधातुस्वभावात्मकोऽहमित्यधितिष्ठेत् । शिरः कण्ठहृच्चन्द्रेषु प्रणवाका रहूंकारान् सितरक्तकृष्णान् विचिन्त्य - मन्त्रैरधितिष्ठेत्, ॐ सर्वतथागतकायवज्रस्वभावात्मकोऽहम् ॐ सर्वतथागतवाग्वज्र
१. इति गीतिकानां मूलत अपभ्रंशपाठ एवोपलभ्यते भोटग्रन्थेषु । ख. स्य नास्ति.
२.
२४५
Jain Education International
For Private & Personal Use Only
संकाय पत्रिका - १
www.jainelibrary.org

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402