________________
समानमटीका
तुल्लरवधम्मसमा ।
माया सहावक अजो असमा, भासन्ति धम्मा अatsa डखसमाणसमा, असमागम (मं) स सउ वीणसमा ||२|| ( लुरुलुरुभ्यो रुट् )
जो धम्म लोअ आ आससमा, कुव्वन्ति वज्ज तहिं रूवसमा । ख्वादिकामसुहअकम्पअदो, जलहिन्दुतुल्ल तर्हि वज्जणडे (ओ) ||३|| ( लुरुलुरुभ्यो रुट् ) वहजोअपीट (ठ) तहिं वज्जण डे (ओ), बहुरूवधारि तहिं वज्जमडे (ओ) | फारन्ति सत्त अघाणसमं, तह वज्जदेइ वरधाउसमं' ॥४॥ ( लुरुलुरुभ्योरुट् )
इति गोतिकानि गोत्वा चतस्रो देव्यः स्वदिग्दलद्रवेषु प्रविश्य विलीय समरसी भवेयुः, गीतिकानुरोधाच्च तेन चन्द्रद्रवेण कणिका पूर्वादिदलेषु चन्द्रासनाः पञ्चहूँकारा भवेयुः । नीलसितनीलरक्तहरिता यथाक्रमं कणिकाहूँ कारेण विश्ववज्रं चिन्तयेत्, पूर्वादिहूँकारैः सवर्णान् पञ्चसूकवचान्, वरटकगर्भोत्पन्नबीजकिरणस्फरणैर्जगद्धितानि कृत्वा तानि वज्राणि यथायोगं षड्देवतारूपेण परिणमेयुः । तत्र विश्ववज्र वीजपरिणामो भगवान् वज्रसत्वः । इन्द्रनीलनिभो जटामुकुटी नवयौवनो विचित्रवस्त्राभरणो वज्रपर्यङ्कनिषण्णः स्वाभभादेवी मुभाभ्यां भुजाभ्यां विश्ववज्रविश्ववज्राङ्कघण्टाधराभ्यां परिष्वज्य व्यवस्थितो वीरशृङ्गाररसः । पूर्वदले सितवज्रवीजोद्भवा शान्तिः सितवर्णा, दक्षिणदले नीलवज्रवीजोद्भवा मोक्षा नीलवर्णा पश्चिमदले रक्तवज्रवोजोद्भवा सुषमा पद्मरागवर्णा, उत्तरदले हरितवज्ज्रवीजोद्भवा असमा मरकतवर्णा । एताश्चतस्रो नवयौवनाः शृङ्गारवीररसा रत्नमुकुटिन्यो विचित्रवस्त्राभरणाः सस्मितं भगवति प्रेक्षितकटाक्षाः, दक्षिणेन सवर्णपञ्चसूकवज्रधराः, वामेन चक्ररक्तोत्पलकमलनोलोत्पलधराः सत्त्वस्य पर्यङ्कण्यः । तदनु भगवतो भादेव्याश्च स्तनान्तरचन्द्रविश्ववज्रवरटकचन्द्रे नीलहूँकारं किरणमालिनं दृष्ट्वा ॐ धर्मधातुस्वभावात्मकोऽहमित्यधितिष्ठेत् । शिरः कण्ठहृच्चन्द्रेषु प्रणवाका रहूंकारान् सितरक्तकृष्णान् विचिन्त्य - मन्त्रैरधितिष्ठेत्, ॐ सर्वतथागतकायवज्रस्वभावात्मकोऽहम् ॐ सर्वतथागतवाग्वज्र
१. इति गीतिकानां मूलत अपभ्रंशपाठ एवोपलभ्यते भोटग्रन्थेषु । ख. स्य नास्ति.
२.
२४५
Jain Education International
For Private & Personal Use Only
संकाय पत्रिका - १
www.jainelibrary.org