________________
भ्रमणविचा पचाकारेण तहिज इति हृदि खलु चित्तनिगूढ इति विश्ववनवरटके' गोपितम् । पम्मा सिद्ध इति मन्त्रोऽपि सृष्टः, स च हूंकारः। स्फरणमधिकृत्याह-स्फार इत्यादि ।
एकस्यामयुजोरष्टौ मात्रायुजोविक्ष।
अपरस्यामयुयोश्चतुर्दश युजोदिश । स्फारयति वज्रोहृन्मन्त्रः सत्वानाकाशस्वभावान् मायोपमान् । पुनः संहरति यस्मा. च्चित्तस्यैका प्रकृतिः । चित्तनिरूप्यमाणे हि यस्मात् सर्वमेवसमं तुल्यं पश्यामि मायोपमत्वेन, पुनःपुनः सत्वान् संगतान् संहृतानेकाकारान् करोमि । अनेन सर्वेणैतदुक्तं भवतिइह सप्तविधानुत्तरपूजा-शरणगमन बोधिचित्तोत्यादपूर्वकं चित्तमात्रतामधिमुच्य, खममं बोधिचित्तमामुखीकृत्य ॐ शून्यताज्ञानवज्रस्वभावात्मकोऽहम् इति अधितिष्ठेत् । तदनु चुट्कारजां चुन्दादेवी चन्द्रवद्धवलां चतुर्भुजां समाधिमुद्रया पात्रधरामितरभुजाम्यामक्षमालापुस्तकधरां जटामुकुटिनी वज्रपर्यडकेण महापद्मचन्द्रे निषण्णां लोकधातुप्रमाणां विभाव्य, तत्कमलकर्णिकायां मुक्ताफलस्वच्छधवलायां धर्मोदयाकारधारिण्यां भ्रकारजवैरोचनपरिणतं परमोज्ज्वलपञ्चरत्नमयं कूटागारम् ।
चतुरस्र चतुरि चतुस्तोरणशोभितम् । वेदीचतुष्टये चारुपूजामाप्सरोगणम् ॥ हाराहारपट्टस्रक्चामरादिविभूषितम्।
मारुतोद्भूतविश्वानपताकाघण्टानादितम् ॥ ध्यात्वा, तन्मध्ये रक्तकमलमष्टदलं विचिन्त्य तत्कणिकासूर्यमण्डले हूँकारेण भगवन्तमक्षोभ्यमिन्द्रनीलनिभं मणिरत्नाङ्कजटामुकुटिनं क्रुद्धमीषइंष्ट्रिणं विचित्रवस्त्राभरणं वज्रवज्रघण्टाधरोभयभुजालिङ्गितस्वाभविद्यं विभाव्य, मायासुरतध्वनिना दिग्भ्यः समाकृष्य, मुखेन प्रवेश्य तथागतान् विलीय कमलोदरगतान् महासुखमयाँश्चिन्तयेत् । तत्प्रभाविलीनौ च मातापितरौ विलोक्य तत्कमलमिन्दुद्रवेणैव बुद्धानां धर्मकायेन पूर्ण पश्येत् । तदनु शान्तिः मोक्षा सुषमा असमा चेति चतस्रो देवताश्चतुर्षुद्वारचन्द्रेषु निषध धर्मकायात्मकं महावज्रधरं तस्मान्निष्प्रपञ्चमहामोक्षसुखसमाधेय॒स्थापनार्थकरणाय चतुर्गीतकेन चोदयेयुः ।
सुण्णा इएअकअ धम्मसमा, भासन्ति मोक्ष-सुषमा-असमा। मायानुकप्पहिं बुद्धसमा, कीडन्ति सव्व खसमा असमा॥१॥
(लुरुलुरुभ्यो रुट्) १. क. ध रटके । २. कोष्ठांकः भोटे नास्ति । ३. क. त्त । ४. भो० रुलुरुलुभ्यो रूट् ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org