Book Title: Shramanvidya Part 1
Author(s): Gokulchandra Jain
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text
________________
श्रमण विद्या
स्वभावात्मकोऽहम् ॐ सर्वतथागतचित्तवज्ज्रस्वभावात्मकोऽहम् । चतुर्देवीनां स्तनान्तरचन्द्रस्थितसवर्णपञ्चसूकवज्रवरटकचन्द्रेषु स्वबीजं शिरःकण्ठहृच्चन्द्रेषु च प्रणवादीन् पश्येत् । ततः सर्वदेवतानां कायवाक्चित्तानि यथातत्त्वं खसमानि यथाकारमसत्वादनुत्पन्नानि निःस्वभावानि निश्चित्य गाथयाऽधितिष्ठेत् ।
२४६
ततो निजबीजप्रभाभिर्दशदिग्गतभिर्ज्ञानमण्डलमानीय पुरस्तात् अन्तरिक्षेऽवस्थाप्य स्वहृज्जप्त (ब्द ) मर्धं दत्वा अ: हूँ व होरित्येभिर्ज्ञानमण्डलमाकृष्य, प्रवेश्य, वद्ध्वा वशीकृत्य समयमण्डलं तेन सहैकीभूतं पश्येत् । ततो हृन्मन्त्रकिरणाकृष्टैस्तथागतैः ज्ञानाम्बु पूर्ण रत्न कलशधारिभिरात्मानं मण्डलं चाभिषिच्यमानमधिमुच्य तदम्बुनिष्पन्नान् देवतानां मुकुटेषु कुलतथागतान् पश्येत् । तत्रात्मनो जटामुकुटोपरि भगवन्तमक्षोभ्यमिन्द्रनीलनिभं भूस्पर्शमुद्रया स्थितं, ललाटोपरि वैरोचनं चन्द्रनिभं वध्यमुद्रा स्थित दक्षिणकर्णोपरि रत्नसम्भवं कनकवर्णं वरदमुद्रया स्थितं, ग्रीवापृष्ठोपरि अमिताभं पद्मरागनिभं समाधिमुद्रया स्थितं वामकर्णोपरि अमोघसिद्धि मरकता भमभयमुद्रया स्थितं चिन्तयेत् । एवं भादेव्याश्चतुर्देवी रत्नमुकुटोपरि यथाक्रमं वैरोचनाक्षोभ्यमितायुरमोघसिद्धीन् । ततो हृन्मन्त्रकिरणनिर्गताभिर्देवीभिः स्फरण - योगेन गगनतलव्यापिनीभिः भगवन्तं सपरिवारं पूजयेत् । ततो गुह्यपूजया पञ्चवीर्यपूजया च विधिवत् संपूज्य ॐ सर्वतथागतपूजावज्रस्वभात्मकोऽहमित्यधितिष्ठेत् । ततो गाथात्रयेण चतुर्देवीमुखैर्भगवन्तं स्तुय त् ।
पञ्चबुद्ध मउड स्सअ जस्स अ तिहुअणसार । आइबुद्धकअभावडो (हो) तस्सडो (हो) खसमपआर ॥१॥
कायाक्षरमनुत्पन्नं वाक्चित्त 'मलक्षणम् । खवज्रकल्पनाभूतं मिथ्या संग्रहसंग्रहमिति ॥ ( गु. स. १७-३६)
संकाय पत्रिका - १
१. गु. स. पदेति पाठ : B.S.T. No. 9.
Jain Education International
पञ्चबुद्धमउडत स्सअ जस्स अ धम्मसहाव । वज्जसत्तपणवीअउ तिहुअणधम्मपाव ॥२॥ वज्जसत्तपणवान्तं पुण्ण वि होइ अनन्त । वज्जसत्तपपिज्जउ लग्भइ धम्ममहन्त ॥३॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402