________________
[लोकोत्तरधर्मदाने द्वात्रिंशन्महापुरुषलक्षणानि ]
(१) तत्र चक्राङ्कहस्तपादता इति कीदृशा ? चक्राणि तथागतस्य हस्तपादतलजातानि भवन्ति सहस्राणि सनेमिकानि सनाभिकानि सर्वाकारपरिपूर्णानि तद्यथा अस्थिमयं वा दन्तमयं वा बिम्बमुत्कीर्णं स्यात् ।
(२) समं पाणि-तलाभ्यां पृथ्वी संस्पर्शनादसंकुचितत्वात्पादयोः सुप्रतिष्ठितपाणिपादता । (३) जालहस्तपादता इति कीदृशा ? हंसराजस्येव जालपिनद्धाङ्गलिपाणिपादत्वाज्जालहस्तपादता ।
(४) मृदुतरुण हस्तपादता इति कीदृशा ? तूलपिचूपमतरुणसुकुमारता 'लकोमलपाणिपादत्वात् मृदुतरुणहस्तपादता
(५) सप्तोच्छ्रयता इति कीदृशा ?
च्छ्रयता ।
(६) आयतहस्तपादाङ्गुलित्वात् दोर्घाङ्गुलिः ।
(७) आयतपाणिता इति कीदृशा ? दीर्घपाष्णित्वात् आयतपाणिः ।
(८) वृहद्जुगात्रता इति कीदृशा ? समार^ (?) - त्युच्छ्रितत्वाद् वृहद्गात्रत्वात्
वृहदृजुगात्रः ।
१.
२.
३.
४.
५.
समुच्छ्रितहस्तपादशिरोग्रीवाप्रदेशत्वात्सप्तो
Jain Education International
Ms. omits here q12 and gives for only, although this includes both. Note also the omission of the catechetical style in the explanation of this लक्षण. In many texts, this लक्षण does not include पाणि. Cf. Asū., p.54; Lakkhanasutta, DN III, p. 110 (Nalanda ed.). But see Dharmasangraha (section 83) Mahayana-sūtrasangraha vol. I (ed. P.L. Vaidya) p. 334 which gives सुप्रतिष्ठितपाणिपादतलता as the second लक्षण. Should it be °तल ?
Ms. 'छ'. It omits च्.
Ms. छ्र ै
Doubtful reading. Meaning not clear.
For Private & Personal Use Only
संकाय पत्रिका - १
www.jainelibrary.org