________________
२१७
लोकोत्तरधर्मदानम् (१३) मित्रस्व जनसम्बन्धिसङ्गातानामन्योन्याविप्रयोजनाद् विप्रयुक्त्नां च सत्त्वानां ब्रह्मचर्य समादा नाद् गुह्यमन्त्ररक्षणाच्च कोशावहितवस्तिगुह्यस्तद्बहुपुत्रतायाः पूर्वनिमित्तम् । (१४-१५) प्रणीतानामुपास्तरणप्रावरणनिवसनानां प्रसादविमानभवनानां च दानात्सुवर्णवर्णः श्लक्ष्णछविश्च, तदुभयं प्रणीतानामेवोपास्तरणप्रावरणनिवसनानां प्रसादविमानभवनानां च प्रतिलब्धये पूर्वनिमित्तम् ।
(१६-१७) संगणिकापरिवर्जनादुपाध्यायाचार्यमातापितृभ्रातृप्रभृतीनां च गुरूणां यथानुरूपोपस्थाननिवेशनात्तदध्यक्षा(?)प्रदानाच्चाविकृतानामेकैकप्रदक्षिणावर्तरोम२९ ऊर्णाङ्कितमुखश्च, तदप्रतिसमतायाः पूर्वनिमित्तम् । (१८-१९) अमुखरवचनादनवसादनात् प्रियवादित्वात् सुभाषितानुलोमत्वाच्च सिंहपूर्वार्धकायः सुसंवृत्तस्कन्धश्च, तदप्रतिहतायाः3° पूर्वनिमित्तम् । (२०-२१) व्याधितेभ्यो भैषज्यपरिचारकचिकित्सकपथ्यभोजनानां प्रदानादुपस्थानाच्च चितान्तरांसः रसरसज्ञश्च. तदल्पाबाधतायाः पूर्वनिमित्तम्।
२७
२६. सत्वानां--Ms. here and at many places it gives 'सत्व' instead
of 'सत्त्व' । Is this Tantric influence ? Cf. also : कोशगतवस्तिगुह्यता तथागतस्येद महापुरुषस्य महापुरुषलक्षणं पूर्व गुह्यमन्त्ररक्षणतया मैथुनधर्मप्रतिविसर्जनतया च निर्वृत्तम् । Asi, p. 57. Also cf. Aloka, Commentery on Astasāhsrikaprajnāpārāmitā p. 537 (P. L.
Vaidya ed.) २८. निमित्त:-Ms. २९. रोमा-Ms.
Ms. sic. Meaning not clear. Ms. seems to be corrupt and
some word or words seem to be missing. ३१. . On अल्पाबाधता, see BHSD, p. 64 which renders it "state
of being (almost) free from disease". See also Pali 3oqatat “good health, freedom for illness”. Genereally it comes with अप्पातङ्क, synonymous word. See PTSD, p. 56.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org