________________
सद्धम्मोपायनं किलेसे दानसीलादि तदङ्गेन हनन्ति हि । विक्खम्भेति हि ते झानं मग्गो भिन्दति सब्बथा ॥४५६॥ भावना एव झानञ्च मग्गो ति च विपस्सना । समथो ति च निद्दिट्ठा अवत्थन्तरभेदतो ॥४५७॥ विनीवरणमेकग्गमेकालम्बनसण्ठितं । झानन्ति हि समक्खातं सेसज्झानङ्गमण्डितं ।।४५८।। कामच्छन्दो च व्यापादो थीनमिद्धं सकुक्कुच्चं । उद्धच्वं विचिकिच्छा च पञ्च नीवरणानि मे ॥४५९॥ एकग्गता ति चित्तस्स एकालम्बनसण्ठिति । समथो च समाधि च अविक्खेपो ति तं विदू ॥४६०॥ वितक्को च विचारो च पीति चापि सुखम्पि च । उपेक्खा चेति पञ्च ते सेसज्झानङ्गसञिता ॥४६१॥ चतुरङ्गं तिवङ्गञ्च दुवङ्गेकेक-अङ्गकं । इच्चेवं पञ्चधा भिन्न एकग्गं झानसञ्चितं ॥४६२॥ 'यदेव खलु एकग्गं पञ्चमज्झानसम्मतं । तदेवालम्बभेदेन अरूपज्झानसम्मतं ॥४६३॥ आकासो चेव विज्ञाणं तदभावो' च तग्गतं । चित्तमरूपज्झानस्स आलम्बा चतुरो मता ॥४६४।। अयं वुत्तो नवविधो समथो ति पच्चति । समापत्ती ति तं एव वदन्ति वदतं वरा ॥४६५।।
अनिच्चादिप्पकारेन यथाभूतत्थदस्सनं । विपस्सना च पा च विचयो ति पवुच्चति ।।४६६॥
चतुसच्चाभिसमयं आणं निब्बानगोचरं । मग्गत्राणन्ति अक्खातं अग्गं निब्बानपापकं ॥४६७॥
१.
Ms. तदाभावो।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org