Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series
View full book text
________________
अन्वारूढायाः क्षपाहनिर्णयः । ११५
मिति सर्वनिबन्धकार सम्पत सिद्धोऽर्थः । दाक्षिणायास्तु तिथिभे देsपि भर्तृतियावेव विश्वेदेवाद्या रादुपकारकाङ्गतन्त्रेण द्वयोरपि श्राद्धं समाचरन्ति । तत्र-
एक चित्यां समारूढौ दम्पती प्रमृतौ यदि । पृथक् श्राद्धं प्रकुर्वीत पत्युरेब क्षयेऽहनि || मृतानामपि मृत्यानां भार्याणां पतिना सह । तन्त्रेण श्रपणं कृत्वा श्राद्धं स्वामिक्षयेऽहनि ॥
इति चन्द्रप्रकाशे लिखितं वचनमिदं प्रायोऽमूलं पश्यामः । ननु भिन्नतिथिसमन्वारूढायाः कथमेकचितिसमारूढस्वमिति चेत्, शृणु । चितिशब्दो यूपादिशब्दवद्दृष्टादृष्टसमुदायवाची तेन देशान्तरे कालान्तरे वाऽमन्त्रक दाहेऽपि संस्काराभावेनास्त्येव पलाशादिप्रकृतिदाहकाले चितिमेदाभावः इतरथा सार्वजनीनोऽनुगमनरूप आचारो व्याहन्येत तस्मादयमेवार्थो युक्तः । व्यवस्था - पितं चैवमेव मूलं प्रकारान्तरेण द्वैत निर्णयेऽस्मन्मातुः पिताम हचरणैः । तेषां सिद्धान्तकारिका अपि
एकस्यामथ भिन्नायां तिथौ कालान्तरेऽपि वा । अन्वारूढ जनन्यास्तत्पत्न्याश्चापि वार्षिकम् ॥ पार्वणेन विधानेन विश्वेदेवादितन्त्रतः । पिण्डब्राह्मणभेदेन समासविधितो भवेत् ॥ मासिकादिष्वेवमेव न्यायतोऽनुष्ठितिर्मता । अपवादान्नवश्राद्धे पृथक्पृथगनुष्ठितः ॥ तत्राप्यसम्भवे तन्त्रं वार्षिकादिष्विवाचरेत् । इति । ग्रन्थगौरवभीत्येह विस्तृतिर्न प्रदर्शिता । पश्यन्तु तां पुनर्द्वैतनिर्णयादिषु भावतः || विस्तृतौ मोहमानोति जनः शास्त्राकृतश्रमः । अतोऽत्र विषयान्वपि सङ्क्षेपेणा खिलानहम् ||

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192