Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 171
________________ बहूवृचानां श्राद्धप्रयोगः । १६५ स्वधा नमो न मम ये च त्वामत्रानु तेभ्यश्च गयायां श्रीरुद्रपादे दत्तमस्तु तथा पितामहप्रपितामहाभ्यां दच्वा कुशमूले हस्तं नि 1 "अत्र पितरो मादयध्वं यथाभागमानुषायध्वम्" इत्यनुमन्ध्य सव्यमुदाहृत्य यथाशक्ति प्राणानायम्य तथैव पुनः पर्यावृत्य “अमीमदन्त पितरोयथाभागमा वृषायिषत" इति पुनरनुमन्त्र्य उपवीती पिण्डशेषपाघ्राय हस्तं प्रक्षाल्याचम्य प्राची० पिण्डेषु तिलोदकं शुन्धन्तां पितर इत्यादिभिर्दश्वा पिण्डपात्रं न्यग्बिलं कृत्वा अ. स्मस्थितः अमुकशर्मं० अभ्यङ्क्ष्व अस्मत्पिताम० अ० अस्म स्प्र० अ० इति तैलं पिण्डेषु निक्षिप्य तथैवाञ्जनमति दवा एतद्वः पितरो वासो मानोतोऽन्यत्पितरो युङ्क्ष्वमिति दशासूत्रं तेषु दद्यात् । कुलाभिवृद्ध्यर्थं सव्येन पिण्डपूजां करिष्ये इति सङ्कल्प्य पिण्डसंस्थेभ्यः पितुभ्य इति मन्त्रेण पिण्डाम्सम्पूज्य नमस्कृत्य प्राचीनावीत्युपतिष्ठेत नमो वः पितर इषे नमोव: पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरो घोराय नमो वः पितरो जीवाय नमो वः पितरो रसाय स्वधा वः पिंतरो नमो वः पितरो नम एता युष्माकं पितर इमा अस्माकं जीवावो जीवं त इह सन्तः स्याम मेनान्वाहुवामह इतेि तिसृभिश्री पस्थाय परेतनपितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्विणेभिः दवायास्मभ्यं द्रविणोह भद्रं रयिं च नः सर्ववीरं निय च्छत इत्यायीं प्रतिपिण्डान्प्रवाह्य पिण्डानुद्वासयिष्ये इत्युक्त्वा तद्विष्णोरिति पिण्डान् जलादौ क्षिप्त्वा पिण्डस्थाने शान्तिरस्त्विति जलं प्रोक्ष्य विकिरं दद्यात् । उपवीती आदौ वैश्वदेविकाह्मणसन्निधौ प्रोक्षितभूमौ कुशोपर्यन्नमादाय " असोमपाश्च ये देवा० श्वदेविकं" इति मन्त्रेण निक्षिपेत् । ततः प्राची० " असं स्कृतप्रमीतायेत्या०भ्यश्च पैतृकमिति तथैव पितृद्विजसन्निधौ द वोच्छिष्टपिण्डं दद्यात् । विमोच्छिष्ठाग्रे दक्षिणाग्रकुशेषु " ये •

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192