Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series
View full book text
________________
१५४ श्राद्धचन्द्रिकायाम्- क्रौञ्चामरेन्द्रकलशोद्भवकश्यपानां
पादानमामि सततं पितृमुक्तिहेतून ॥ इति । सव्याहृतिकां गायत्री मधुमतीश्च जपित्वा मध्विति बिरुक्त्वा पितृदेवान्ध्यात्वा अपोशानार्थमुदकं दत्त्वा बलिदानवर्जममृतोपस्तरणमसीति विप्रैस्तस्मिन्पीते कर्ता प्राणाहुतिमन्त्रान पठेत् । श्रद्धायां प्राणे(१) निविष्टो ऽमृतं जुहोमि शिवोमाविशाप्रदाय प्राणाय स्वाहा एवं सर्वत्रोक्त्वान्ते यथामुखं जुषव. मिति वदेत् । तत:
अपेक्षितं याचितव्यं त्याज्यं चैवानपेक्षितम् ।
उपविश्य सुखेनैव भोक्तव्यं वश्यमानसः ॥ इति सम्पार्थ्य यथाशक्ति गायत्रीजपपूर्वकं श्राद्धमुक्तानि पठेत् । ततो भोजनान्ते पुरूरवा० देवाः तृप्ताः स्थ प्राचीनावी. ती अस्मत्पित्राचाः सर्वे पितरः तृप्ताः स्थ तृप्ताः स्म इत्युक्तो "म. धुव्वाता ऋ०" ३ "अक्षत्रमीमदं०७१ श्राद्धं सम्पपन्नम् ? सुस. म्पन्नम्। शेषपन्नं किं क्रियतामिष्टैः सह भुज्यतामिति श्रुतप्रतिवचनउत्तरापोशनं दत्वाऽचान्तेषु विप्रेषु पिण्डदानं कुर्यात् । तद्यथा द्विजोच्छिष्टान्तिके भूमि प्रोक्ष्य कृतापसव्यः पितृप्रीत्यर्थ पिण्डदानं करिष्ये । उपवीती "अपहता असुरा रक्षांसि वेदिषद" इत्याग्नेयी. संस्था लेखां स्फ्येन कुशमूलेन · वोल्लिख्याद्भिस्तामभ्युक्ष्य द. क्षिणायैः सकदाच्छि नैर्दभैराच्छाद्यानौकरणशेष सम्मिश्रेण श्रा. द्धान्नेन कपित्थप्रमाणान् दृढान्पिण्डान्कृत्वा प्राचीनाबीती शु. न्धन्तां पितरः शुन्धन्तां पिता० शुन्धन्तां प्र० हा इति कुशेषु तिलोदकं दवा पिण्डमादाय एतत्ते अस्मपितः अमुकशर्मन् अमुकगोत्र वसुरूप ये च त्वामत्रानु इति पितृतीर्थेन कुशोपरि पिण्डं निधायास्मत्पित्रेऽमुकशर्मणेऽमुकगोत्राय वमुरूपायायं पिण्डः
(१) प्राणेन विष्णो इति पाठः पुस्तकान्तरे ।

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192