Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series
View full book text
________________
श्राद्धचन्द्रिकायाम्
दिभिः षण्मन्त्रैरामादितकमण्डलु जलमाग्नेय्यपवर्ग पूर्ववन्निनीय पिण्डदानानुज्ञापनादिपुनरनुमन्त्रणान्तं कृत्वोपवीती चरु. शेषमाघ्राय प्राचीनावीती पुनर्निनयनादिवासोदानान्तं कृत्वा कशिपूपर्हणे निवेद्य पिण्डार्चनादिपिण्डप्रवाहणान्तं कृत्वा अग्ने. तमघाश्वन्नस्तोमाक्रतुं न भंद्र हृदिस्पृशं हृद्यामात आहेरितिमन्त्रेणौ. पासनानि प्रयत्य “यदन्तरिक्षं पृथिवीमुतद्यां यन्मातरं पितरं वा जिहिसिम आग्निर्मातस्मादेनसो गाईपयः प्रमुञ्चतु करोतु मामनेनसम्" इतिमन्त्रण गाहपत्यपदरहितेनापस्थाय पि. ण्डनमस्कारादिपिण्डनिक्षपान्तं कृत्वा मध्यापण्डद्वयं पत्री प्राशये. दावार मे दत्त पितर" इत्यादाय पत्न्यै दद्यात्सा च "आधत्त पितरो गर्भ कुमारं पुष्करस्रजम् । यथायमरया असत्" इतिमन्त्रे ण वारद्वयं पठितेन क्रमेण पिण्डद्वयं प्राश्नीयात् । ततः श्राद्धकर्ता द्वन्दशो यज्ञपात्राण्युत्सृज्यावशिष्टं यज्ञपात्रं तृणन द्वित्वं सम्पाद्योत्सृज्य गृह्याग्निपरिस्तरणानि विसृज्य गृह्याग्निपलङ्कुर्यात् । एवं पितृयज्ञं समाप्य ब्राह्मणानाचम्य वि. किरदानादिश्राद्धशेष समापयेत् । अत्र श्रपणहोमयोरधिकरणविकल्पमाहापस्तम्बः__सोऽयमेवंविहित एवानाहिताग्नेरौपासने अपणं होमचातिप्रणीते वा जुहुयादिति ।
अत्र व्याख्यातवान् रुद्रदत्तभाष्यकारः । अनाहिताग्नेक्षिणाग्निस्थानीय औपासने अपणहोमो भवतः। अथवा औपासन एव श्रपयित्वा ततोऽग्नि दक्षिणापाचं प्रणीय तस्मिन् जुहुयादित्य र्थ इति । आश्वलायनैस्त्वतिप्रणीत एव होम इति बहुग्रन्थ. कारसम्मताद "अतिप्रणीनेऽग्नाविध्ममुपसमाधाय मेक्षणेनादायावदानसम्पदा जुहुयात्"इति गृह्मपरिशिष्टाचास्मन्मातुः प्रपितामहभश्रीनारायणपदपाथोजाभिधानाचातिप्रणीत एव होमः कार्य

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192