Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 191
________________ प्रन्थादोनां नामानि । ४६, १७, १८,६४, ८३, ९९, १३९। स्मृत्यर्थसारः ३५, ८७, ९६, ९८, १०३, ब्रह्मवैवर्तम् १८, ४४ । । १०४, ११८, १२६ । गरुडपुराणम् १८ । कारिका ३५। गायः १८, ४१,८७, १०३, ११४।। नारायणः ३६। मत्स्य पुराणम् १९,३१, ३७, ३८, ६३ | नारदीयम् ३६, ३७, १३८ । ५८.६०, ६३, ६५, ८२, ८३, ९९, १६९। | जमदग्निः ३६, ६१, गौतमः १९, ३८,६४, ७८, ९४। विष्णुः ३७, १६, १८,६१, १०७, १०९, अत्रिः १९, २२, २७, २९,४३, ११, १२; १२२, १३६ । ६३, १६, ७२, १००, ११०, ११६ ।। संग्रहः ३७,४१, १०, १७, १९, ८१, जातकर्य: १९, ४८, १९, ६४, ८९, १०२, १०३। ९३, १०६। | रामायणम ३०, गोमिला २०, ३१, ९२, ९५, १२०, धर्मः ३९, ४९, ९६, १३४ । १२२, १३, १३६ । | पैठीनसिः ३९,९०, ९२. १०८, १०९, नन्दिपुराणम् २०, १२२, १२९, १३२, १३४, १३९, १४१ । कालिकापुराणम् २०, ४५ । पराशरः ४१, ५०, ८७, १०५, १५४ । सौरपुराणम् २०, २२, ३४, ६०, ६१। । प्रजापतिः ४३। प्रचेताः २२, ३०, ४२, ४४, ५०, ५२, | गस्तिः ४२ ।। ५८,६७,७१, ८६,९७, १०९, ११४, | | भगवतीपुराणम् ४४। २१७,१२४, १४०। बचपरिशिष्टम् ४३, ५१, मार्कण्डेयपुराणम् २२, २४, २६, २९, श्राद्धदीपकलिका ४६, ०२ । ३४,४६,६६, ८६, १४१ । मार्कण्डेयः ४७,११८,१३१, १३३ । आदित्यपुराणम् २३, २८, ३४, ४५,९११ लौगाक्षिः ४७६२, ६३, ९०, ११२, कार्णाजिानः २३, ५०, ७२, ७९,८९, ११४, १९९, १३३ । १०१,११६.११९, १२३ । शौनकः ४७, ४९। पत्रिंशन्मतम् २४, १८, ९७, १०४, गृहपरिशिष्टम् ४८, ६७, ९३ । ११०, १३४। मदरत्नम् ५०,७८, १०१ । चतुर्विशतिमतम् २४, ६२, ७१, ७२ । पारस्करः ६०, सायणीयम् २६ । उशना ९२, ९१, ११२, १३, १३२ । स्मृतिसारः २६ । अङ्गिराः २८.१५॥ वृद्धशातातपः १२,१०१ । क्रतुः २८, ३९, १३३ । आपस्तम्बः ५४, १६, १३३॥ निगम: २८, व्यात्रः ५९,७४, १०८, १२२ । वसिष्ठः ३०, ३२, ३८, ४१, ७३, ९६ । छागलेयः ६७,७४, वृद्धवसिष्ठः ३१, ३८,८९, ९१, १२२, १४७ । भविष्योत्तरम् ५८, ९८, ९९ । योगीश्वरः ३१, १०९ ।। प्रतापनारसिंहाख्योग्रन्थः ६० । व्यासः ३३,३८, ४९, ५२, ६०६४, ६६, वहिपुराणम् ६०। ६७६८,७,५३,७५,९६,९०,९९,१३२ । गोविन्दार्णवः ६३ । वापुरग ३४, १५, १३, १४७ । सालकायनः ६२ । ऋष्यशः ३४, ११२, १११, १२४ ।। | जावालिः ६४,६१,११६,११०,११९३१३६॥

Loading...

Page Navigation
1 ... 189 190 191 192